You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
eṣa u eva sāma | vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam | yad v eva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmād v eva sāma | aśnute sāmnaḥ sāyujyaṃ salokatām | ya evam etat sāma veda ||
.
.
22. Or because he is equal (sama) to a grub, equal to a gnat, equal to an elephant, equal to these three worlds, nay, equal to this universe, therefore he is Sâman. He who thus knows this Sâman, obtains union and oneness with Sâman.
eṣa u eva sāma | katham? ityāha vāgvai sā yatkiñcitstrīśabdābhidheyaṃ sā vāk | sarvastrīśabdābhidheyavastuviṣayo 'maḥ śabdaḥ | "kena me paiṃsnāni nāmānyāpnoṣīti, prāṇeneti brūyātkena me strīnāmānīti vācā"(kauṣī.u 1 | 7) iti śrutyantarāt vākprāṇābhidhānabhūto 'yaṃ sāmaśabdaḥ, tathā prāṇanirvartyasvarādisamudāyamātraṃ gitiḥ sāmaśabdenābhidhīyate;ato na prāṇavāgvyatirekeṇa sāmanāmāsti kiñcit, svaravarṇādeśca prāṇanirvartyatvātprāṇatantratvācca | eṣa u eva prāṇaḥ sāma | yasmātsāma sāmeti vākprāṇātmakam- sā cāmaśceti, tattasmātsāmno gītirūpabhya svarādisamudāyasya sāmatvaṃ tatpragītaṃ bhuvi | yad u eva samastulyaḥ sarveṇa vakṣyamāṇena prakāreṇa, tasmādvā sāmetyanena sambandhaḥ | vāśabdaḥ sāmaśabdalābhanimittaprakārāntaranirdeśasāmarthyalabhyaḥ | kena punaḥ prakāreṇa prāṇasya tulyatvam? ityucyate- samaḥ pluṣiṇā puttikāśarīreṇa samo maśakena maśakaśarīreṇa, samo nāgena hastiśarīreṇa, sama ebhistribhirlokaistrailokyaśarīreṇa prājāpatyena, samo 'nena jagadrūpeṇa hairaṇyagarbheṇa | puttikādiśarīreṣu gotvādivatkārtsnyena parisamāpta iti samatvaṃ prāṇasya;na punaḥ śarīramātraparimāṇenaiva, amūrtatvātsarvagatatvācca | na ca ghaṭaprāsādādipradīpavatsaṃkocavikāsitayā śarīre tāvanmātraṃ samatvam | "ta ete sarva eva samāḥ sarve 'nantāḥ"(bṛha.u.1 | 5 | 13) iti śruteḥ |
sarvagatasya tu śarīraparimāṇavṛttilābho na virudhyate |
evaṃ samatvātsāmākhyaṃ prāṇaṃ veda yaḥśratiprakāśitamahacvaṃ taspaitatphalam-aśnute vyāpnoti sāmnaḥ prāṇasya sāyujyaṃ sayugbhāvaṃ samānadehendriyābhimānatvam, sālokyaṃ samānalophatāṃ vā bhāvanāviśeṣataḥ, ya evametadyathoktaṃ sāma prāṇaṃ veda-ā prāṇātmābhimānābhivyakterupāste ityarthaḥ || 22 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245a9601-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login