You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
eṣa u vā udgīthaḥ | prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham | vāg eva gīthā | uc ca gīthā ceti | sa udgīthaḥ ||
.
.
23. He (breath) is Udgîtha. Breath verily is Ut, for by breath this universe is upheld (uttabdha); and speech is Gîthâ, song. And because he is ut and gîthâ, therefore he (breath) is Udgîtha.
eṣa u vā udgīthaḥ | udgītho nāma sāmāvayavo bhaktiviśeṣo nodgānam, sāmādhikārāt | kathamudgīthaḥ prāṇaḥ? prāṇo vā utprāṇena hi yasmādidaṃ sarvaṃ jagaduttabdhamūrdhvaṃ stabdhamuttambhitaṃ vidhṛtamityarthaḥ | uttabdhārthāvadyotako 'yamucchabdaḥ prāṇaguṇābhidhāyakaḥ, tasmādutprāṇaḥ | vāgeva gīthāśabdaviśeṣatvādudgīthabhakteḥ |
gāyateḥ śabdārthatvātsā vāgeva |
na hyudgīthabhakteḥśabdavyatirekeṇa kiñcidrūpamutprekṣyate |
tasmādyuktamavadhāraṇaṃ vāgeva gītheti |
ucca prāṇo gīthā ca prāṇatantrā vāgityubhayamekena śabdenābhidhīyate sa udgīthaḥ || 23 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245b8075-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login