You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad dhāpi brahmadattaś caikitāneyo rājānaṃ bhakṣayann uvāca | ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti | vācā ca hy eva sa prāṇena codagāyad iti ||
.
.
24. And thus Brahmadatta Kaikitâneya (the grandson of Kikitâna), while taking Soma (râgan), said: 'May this Soma strike my head off, if Ayâsya Âṅgirasa sang another Udgîtha than this. He sang it indeed as speech and breath.'
taddhāpi tattatraitasminnukter'the hāpyākhyāyikāpi śrūtaye hasma | brahmadatto nāmataḥ cikitānasyāpatyaṃ caikitānastadapatyaṃ yuvā caikitāneyaḥ, rājānaṃ yajñe somaṃ bhakṣayannuvāca | kim? ayaṃ camasastho mayābhakṣyamāṇo rājā tyasya tasya mamānṛtavādino mūrdhānaṃ śiro vipātayatādvispaṣṭaṃ pātayatu |
torayaṃ tātaṅṅādeśaḥ āśipi loṭ, vipātayatāditi |
yadyahamanṛtavādī syāmityarthaḥ |
kathaṃ punaranṛtavāditvaprāptiḥ? ityucyate-yadyadīto 'smātprakṛtāt prāṇādvāksaṃyuktāt, ayāsyaḥ-mukhyaprāṇābhidhāyakena ayāsyāṅgirasaśabdenābhidhīyate viśvasṛjāṃ pūrvarṣīṇāṃ satre udrātāso 'nyena devatāntareṇa vākprāṇavyatiriktenodagāyadudgānaṃ kṛtavān, tato 'hamanṛtavādī syām, tasya mama devatā viparītapratipatturmūrdhānaṃ vipātayatu, ityevaṃ śapathaṃ cakāreti vijñāne pratyayadārḍhyakartavyatāṃ darśayati |
tamimamākhyāyikānirdhāritamarthaṃ svena vacasopasaṃharati śrutiḥ-vācā ca prāṇapradhānayā prāṇena ca svasyātmabhūtena so 'yāsya āṅgirasa udgātodagāyadityeṣor'tho nirdhāritaḥ śapathena || 24 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245c219d-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login