You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam | tasya vai svara eva svam | tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta | tayā vācā svarasampannayārtvijyaṃ kuryāt | tasmād yajñe svaravantaṃ didṛkṣanta eva | atho yasya svaṃ bhavati | bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda ||
.
.
25. He who knows what is the property of this Sâman, obtains property. Now verily its property is tone only. Therefore let a priest, who is going to perform the sacrificial work of a Sama-singer, desire that his voice may have a good tone, and let him perform the sacrifice with a voice that is in good tone. Therefore people (who want a priest) for a sacrifice, look out for one who possesses a good voice, as for one who possesses property. He who thus knows what is the property of that Sâman, obtains property.
tasyeti prakṛtaṃ prāṇamabhisamvadhnāti | haitasyeti mukhyaṃ vyapadiśatyabhinayena | sāmnaḥ sāmaśabdavācyasyaprāṇasyayaḥsvaṃ dhanaṃ veda, tasya ha kiṃ syāt? bhavati hāsyasvam | phalena pralobhyābhimukhīkṛtya śuśrūṣave āha-tasya vai sāmnaḥ svara eva svam | svara iti kaṇṭhagataṃ mādhuryaṃ tadevāsya svaṃ vibhūṣaṇam | tena hi bhūṣitamṛddhimallakṣyataudgānam | yasmādevaṃ tasmādārtvijyaṃ ṛtvikkarmodgānaṃ kariṣyanvāci viṣaye vāci vāgāśritaṃ svaramiccheta icchet sāmno dhanavattāṃ svareṇa cikīrṣurudgātā |
idaṃ tu prāsaṅgikaṃvidhīyate;sāmnaḥ sausvaryeṇa svaravacvapratyayekartavye icchāmātreṇa sausvaryaṃ na bhavatīti dantadhāvanatailapānādi sāmarthyātkartavyamityarthaḥ |
tathaivaṃ saṃskṛtayā vācā svarasampannayārtvijyaṃ kuryāt |
tasmādyasmātsāmnaḥ svabhūtaḥ svarastena svena bhūṣitaṃ sāma ato yajñe svaravantamudgātāraṃ didṛkṣanta eva draṣṭumicchanta eva dhanināmava laukikāḥ |
prasiddhaṃ hi loke 'tho api yasya svaṃ dhanaṃ bhavati taṃ dhaninaṃ didṛkṣante iti siddhasya guṇavijñānaphalasambandhasya upasaṃhāraḥ kriyate- bhavati hāsya svaṃ ya evametatsāmnaḥ svaṃ vedeti || 25 ||
athānyo guṇaḥ suvarṇavattālakṣaṇo vidhīyate | asāvapi sausvaryameva | etāvānviśeṣaḥ- pūrvaṃ kaṇṭhagatamādhuryamidaṃ tu lākṣaṇikaṃ suvarṇaśabdavācyam |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245ccac0-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login