You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati | tasya vai vāg eva pratiṣṭhā | vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate | anna ity u haika āhuḥ ||
.
.
27. He who knows what is the support of that Sâman, he is supported. Now verily its support is speech only. For, as supported in speech, that breath is sung as that Sâman. Some say the support is in food. Next follows the Abhyâroha (the ascension) of the Pavamâna verses. Verily the Prastotri begins to sing the Sâman, and when he begins, then let him (the sacrificer) recite these (three Yagus-verses): 'Lead me from the unreal to the real! Lead me from darkness to light! Lead me from death to immortality!' Now when he says, 'Lead me from the unreal to the real,' the unreal is verily death, the real immortality. He therefore says, 'Lead me from death to immortality, make me immortal.' When he says, 'Lead me from darkness to light,' darkness is verily death, light immortality. He therefore says, 'Lead me from death to immortality, make me immortal.' When he says, 'Lead me from death to immortality,' there is nothing there, as it were, hidden (obscure, requiring explanation).
tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda | pratitiṣṭhatyasyāmiti pratiṣṭhā vāktāṃ pratiṣṭhāṃ sāmno guṇaṃ yo veda sa pratitiṣṭhati ha | "taṃ yathā yathopāsate"iti śrutestadguṇatvaṃ yuktam |
pūrvavatphalena pratilobhitāya kā pratilobhitāya kā pratiṣṭheti śuśrūpave āha- tasya vai sāmno vāgeva, vāgiti jihvāmūlīyādīnāṃ sthānānāmākhyā, saiva pratiṣṭhā, tadāha- vāci hi jihvāmūlīyādiṣuhi yasmātpratiṣṭhitaḥ sanneṣa prāṇa etadgānaṃ gīyate gītibhāvamāpadyate tasmātsāmnaḥ pratiṣṭhā vāk |
anne pratiṣṭhito gīyata ityu haike 'nye āhuḥ |
iha pratitiṣṭhatīti yuktam |
aninditatvādekīyapakṣasya vikalpena pratiṣṭhāguṇavijñānaṃ kuryād vāgvā patiṣṭhānnaṃ veti || 27 ||
evaṃ prāṇavijñānavato japakarma vidhitsyate | yadvijñānavato japakarmaṇyadhikārastadvijñānamuktam |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245df149-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login