You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athātaḥ pavamānānām evābhyārohaḥ | sa vai khalu prastotā sāma prastauti | sa yatra prastuyāt tad etāni japet | asato mā sad gamaya, tamaso mā jyotir gamaya, mṛtyor māmṛtaṃ gamayeti | sa yad āhāsato mā sad gamayeti | mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha | tamaso mā jyotir gamayeti | mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha | mṛtyor māmṛtaṃ gamayeti | nātra tirohitam ivāsti | atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet | tasmād u teṣu varaṃ vṛṇīta | yaṃ kāmaṃ kāmayet tam | sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati | tad dhaital lokajid eva | na haivālokyatāyā āśāsti ya evam etat sāma veda ||
.
.
28. Next come the other Stotras with which the priest may obtain food for himself by singing them. Therefore let the sacrificer, while these Stotras are being sung, ask for a boon, whatever desire he may desire. An Udgâtri priest who knows this obtains by his singing whatever desire he may desire either for himself or for the sacrificer. This (knowledge) indeed is called the conqueror of the worlds. He who thus knows this Sâman, for him there is no fear of his not being admitted to the worlds.
athānantaraṃ yasmāccaivaṃ viduṣā prayujyamānaṃ devabhāvāyābhyārohaphalaṃ japakarma, atastasmāttadvidhīyata iha | tasya codgīthasambandhātsarvatra prāptau pavamānānāmiti vacanāt pavamāneṣu triṣvapi kartavyatāyāṃ prāptāyāṃ punaḥ kāla saṃkocaṃ karoti- sa vai khalu prastotā sāma prastauti | sa prastotā yatra yasminkāle sāma prastuyātprārabheta tasminkāla etāni japet | asya ca japakarmaṇa ākhyā abhyāroha iti | ābhimukhyenārohatyanena japakarmaṇaivaṃvid devabhāvātmānamityabhyārohaḥ | etānīti bahuvacanāttrīṇi yajūṃṣi | dvitīyānirdeśād brāhmaṇotpannatvācca yathāpaṭhita eva svaraḥ prayoktavyo na māntraḥ | yājamānaṃ japakarma | etāni tāni yajūṃṣi-'asato mā sadgamaya''tamaso mā jyotirgamaya' 'mṛtyormāmṛtaṃ gamaya'iti | mantrāmarthastirohito bhavatīti svayameva vyācaṣṭe brāhmaṇaṃ mantrārtham- sa mantro yadāha yaduktavānko 'sāvarthaḥ? ityucyate-'asato mā sadgamaya'iti mṛtyurvā asat- svābhāvikakarmavijñāne mṛtyurityucyete, asad atyantādhobhāvahetutvāt | sadamṛtam- sacchāstrīyakarmavijñāne agaraṇahetutvādamṛtam | tasmādasato asatkarmaṇo 'jñānācca mā māṃ sacchāstrīyakarmavijñāne gamaya devabhāvasādhanātmabhāvamāpādayetyarthaḥ | tatra vākyārthamāha- amṛtaṃ mā kurvityevaitadāheti | tathā tamaso mā jyotirgamayeti mṛtyurgamayeti | mṛtyurvai tamaḥ sarvaṃ hyajñānamāvaraṇātmakatvāttamaḥ tadeva ca maraṇahetutvānmṛtyuḥ | jyotiramṛtaṃ pūrvoktaviparītaṃ daivaṃ svarūpam | prakāśātmakatvājjñānaṃ jyotiḥ, tadevāmṛtamavināśātmakatvāt | tasmāt tamaso mā jyotirgamayeti pūrvavanmṛtyormāmṛtaṃ gamayetyādi | amṛtaṃ mā kurvityevaitadāha- daivaṃ prājāpatyaṃ phalabhāvamāpādayetyarthaḥ | pūrvo mantro 'sādhanasvabhāvāt sādhanabhāvamāpādayeti | dvitīyastu sādhanabhāvādapi ajñānarūpāt sādhyabhāvamāpādayeti | mṛtyormāmṛtaṃ gamayeti pūrvayoreva mantrayoḥ samucitor'thastṛtīyena mantreṇocyata iti prasiddhārthataiva | nātra tṛtīye mantre tirohitamantarhitamivārtharūpaṃ pūrvayoriva mantrayorasti, yathāśruta evārthaḥ | yājamānamudgānaṃ kṛtvā pavamāneṣu triṣu, athānantaraṃ yānītarāṇi śiṣṭāni stotrāṇi teṣvātmane 'nnādyamāgāyet prāṇavidudgātāprāṇabhūtaḥ prāṇavadeva | yasmātsa eva udgātaivaṃ prāṇaṃ yathoktaṃ vetti, ataḥ prāṇavadeva taṃ kāmaṃ sādhayituṃ samarthaḥ | tasmādyajamānasteṣu stotreṣu prayujyamāneṣu varaṃ vṛṇīta, yaṃ kāmaṃ kāmayeta taṃ kāmaṃ varaṃ vṛṇīta prārthayeta | yasmātsa eṣa evaṃvidudgāteti tasmācchabdātprāgeva sambadhyate | ātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate icchatyudgātā tamāgāyatyāgānena sādhayati | evaṃ tāvajjñānakarmabhyāṃ prāṇātmāpattirityuktam | tatra nāstyāśaṅkāsambhavaḥ | ataḥ karmāpāye prāṇāpattirbhavati vā na vā? ityāśaṅkate | tadāśaṅkānivṛttyarthamāha- taddhaitalokajideveti | taddhatadetatprāṇadarśanaṃ karmaviyuktaṃ kevalamapi, lokajideveti lokasādhanameva | na ha evālokyatāyai alokārhatvāya āśā āśaṃsanaṃ prārthanaṃ naivāsti ha | na hi prāṇātmani utpannātmābhimānasya tatprāptyāśaṃsanaṃ sambhavati | na hi grāmasthaḥ kadā grāmaṃ prāpnutāmityaraṇyastha ivāśāste |
asannikṛṣṭaviṣaye hyanātmanyāśaṃsanam, na tatsvātmani sambhavati |
tasmānnāśāsti kadācitprāṇātmabhāvaṃ na prapadyeyamiti |
kasyaitat? ya evametatsāma prāṇaṃ yathoktaṃ nirdhāritamahimānaṃ veda- ahamasmi prāṇa indriyaviṣayāsaṅgairāsuraiḥ pāpmabhiradharṣaṇīyo viśuddhaḥ, vāgādipañcakaṃ ca madāśrayatvādagnyādyātmarūpaṃ svābhāvikavijñānotthendriyaviṣayāsaṅgajanitāsurapāpmadoṣaviyuktaṃ sarvabhūteṣu ca madāśrayānnādyopayogabandhanam, ātmā cāhaṃ sarvabhūtānāmāṅgirasatvāt, ṛgyajuḥ sāmodgīthabhūtāyāśca vāca ātmā tadvayāptestannirvartakatvācca, mama sāmno gītibhāvamāpadyamānasya bāhyaṃ dhanaṃ bhūṣaṇaṃ sausvaryaṃ tato 'pyāntaraṃ sauvarṇyalākṣaṇikaṃ sausvaryam, gītibhāvamāpadyamānasya mama kaṇṭhādisthānāni pratiṣṭhā |
evaṃ guṇo 'haṃ puttikādiśarīreṣu kārtsnyena parisamāpto 'mūrtatvātsarvagatatvācca- iti ā evamabhimānābhivyaktervedopāsta ityarthaḥ || 28 ||
iti prathamādhyāye tṛtīyamudgīthabrāhmaṇam || 3 ||
jñānakarmabhyāṃ samucitābhyāṃ prajāpatitvaprāptirvyākhyātā kevalaprāṇadarśanena ca'taddhaitallokajideva'ityādinā | prajāpateḥ phalabhūtasya sṛṣṭisthitisaṃhāreṣu jagataḥ svātantryādivibhūtyupavarṇanena jñānakarmaṇorvaidikayoḥ phalotkarṣo varṇayitavya ityevamarthamārabhyate | tena ca karmakāṇḍavihitajñānakarmastutiḥ kṛtvā bhavetsāmarthyāt | vivakṣitaṃ tvetat- sarvamapyetajjñānakarmaphalaṃ saṃsāra eva, bhayāratyādiyuktatvaśravaṇāt, kāryakaraṇalakṣaṇatvācca sthūlavyaktānityaviṣayatvācceti | brahmavidyāyāḥ kevalāyā vakṣyamāṇāyā mokṣahetutvamityuttarārthaṃ ceti | na hi saṃsāraviṣayātsādhyasādhanādibhedalakṣaṇād aviraktasya ātmaikatva jñānaviṣaye 'dhikāraḥ, atṛṣitasyeva pāne | tasmājjñānakarmaphalotkarṣopavarṇanamuttarārtham | tathā ca vakṣyati-"tadetatpadanīyamasya"(bṛ.u.1 | 4 | 7) "tadetatpreyaḥ putrāt" (bṛ.u.1 | 4 | 8) ityādi |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245e8c9b-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login