You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
so 'bibhet tasmād ekākī bibheti | sa hāyam īkṣāṃ cakre, yan mad anyan nāsti kasmān nu bibhemīti | tata evāsya bhayaṃ vīyāya | kasmād dhy abheṣyat | dvitīyād vai bhayaṃ bhavati ||
.
.
2. He feared, and therefore any one who is lonely fears. He thought, 'As there is nothing but myself, why should I fear?' Thence his fear passed away. For what should he have feared? Verily fear arises from a second only.
so 'bibhetsa prajāpatiryoyaṃ prathamaḥ śarīri puruṣavidho vyākhyātaḥ | so 'bibhedbhītavānasmadādivadevetyāha | yasmādayaṃ puruṣavidhaḥ śarīrakaraṇavān ātmanāśaviparītadarśanavatvād abibhet, tasmāttatsāmānyādadyatve 'pyekākī bibheti | kiñcāsmadādivadeva bhayahetuviparītadarśanāpanodakāraṇaṃ yathābhūtātmadarśanam | so 'yaṃ prajāpatirīkṣāmīkṣaṇaṃ cakre kṛtavān ha | katham? ityāha- yadyasmānmattonyadātmavyatirekeṇa vastvantaraṃ pratidvandībhūtaṃ nāsti, tasminnātmavināśahetvabhāve kasmānnu bibhemīti | tata eva yathābhūtātmadarśanādasya prajāpaterbhayaṃ vīyāya vispaṣṭamapagatavat | tasya prajāpateryadbhayaṃ tatkevalāvidyānimittameva paramārthadarśane 'nupapannamityāha- kasmāddhyabheṣyat kimityasau bhītavānparamārthanirūpaṇāyāṃ bhayamanupapannamevetyabhiprāyaḥ | yasmād dvitīyadvastvantaraddhi bhayaṃ bhavati | dvitīyaṃ ca vastvantaramavidyāpratyupasthāpitameva;na hyadṛśyamānaṃ dvitīyaṃ bhayajanmano hetuḥ"tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ"(īśā.7) iti mantravarṇāt | yaccaikatvadarśanena bhayamapanunoda tadyuktam | kasmāt? dvitīyādvastvantarādvai bhayaṃ bhavati, tadekatvadarśanena dvitīyadarśanamapanītamiti nāsti yataḥ | atra codayanti- kutaḥ prajāpaterekatvadarśanaṃ jātam? ko vāsmai upadideśa? athānupadiṣṭameva prādurabhūt, asmadāderapi tathā prasaṅgaḥ | atha janmāntarakṛtasaṃskārahetukam, ekatvadarśanānarthakyaprasaṅgaḥ | yathāprajāpateratikrāntajanmāvasthasya ekatvadarśanaṃ vidyamānamapyavidyābandhakāraṇaṃ nāpaninye, yataḥ avidyāsaṃyukta evāyaṃ jāto 'bibhet, evaṃ sarveṣāmekatvadarśanānarthakyaṃ prāpnoti | antyameva nivartakamiti cenna, pūrvavatpunaḥ prasaṅgenānaikāntyāt | tasmādanarthakamevaikatvadarśanamiti |
naiṣa doṣaḥ, utkṛṣṭahetūdbhavatvāllokavat |
yathā puṇyakarmodbhavairviviktaiḥ kāryakaraṇaiḥ saṃyukte janmani sati prajñāmedhāsmṛtivaiśāradyaṃ dṛṣṭam, tathā prajāpateḥ dharmajñānavairāgyaiśvaryaviparītahetusarvapāpmadāhāt viśuddhaiḥ kāryakaraṇai saṃyuktamutkṛṣṭaṃ janma tadudbhavaṃ cānupadiṣṭameva yuktamekatvadarśanaṃ prajāpateḥ |
tathā ca smṛtiḥ-"jñānamagratidhaṃ yasya vairāgyaṃ ca jagatpateḥ |
aiśvaryaṃ caiva dharmasya sahasiddhaṃ catuṣṭayam ||
"iti | sahasiddhatve bhayānupapattiriti cet | na hyādityena saha tama udeti | na, anyānupadiṣṭārthatvātsaha siddhavākyasya | śraddhātātparyapraṇipātādīnām ahetutvamiti cet syānmatam"śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ"(gītā 4 | 39) "tadviddhi praṇipātena"(gītā 4 | 34) ityevamādīnāṃ śrutismṛtivihitānāṃ jñānahetūnāmahetutvam, prajāpatiriva janmāntarakṛtadharmahetutve jñānasyeti cet? na;nimittavikalpasamuccayaguṇavadaguṇavattvabhedopapatteḥ | loke hi naimittikānāṃ kāryāṇāṃ nimittabhedo 'nekadhā vikalpate | tathā nimittasamuccayaḥ | teṣāṃ ca vikalpitānāṃ samuccitānāṃ ca punarguṇavadaguṇavattvakṛto bhedo bhavati | tadyathā- rūpajñāna eva tāvannaimittike kārye- tamasi vinālokena cakṣūrūpasannikarṣo naktañcarāṇāṃ rūpajñāne nimittaṃ bhavati | mana eva kevalaṃ rūpajñānanimittaṃ yogīnām | asmākaṃ tu sannikarṣālokābhyāṃ saha tathādityacandrādyālokabhedaiḥ samuccitā nimittabhedā bhavanti | tathā ālokaviśeṣaguṇavadaguṇavattvena bhedāḥ syuḥ | evameva ātmaikatvajñāne 'pi kvacijjanmāntarakṛtaṃ kārma nimittaṃ bhavati, yathā prajāpateḥ | kvacittapo nimittam,"tapasā vijijñāsasva"(chā.u.3 | 2 | 1) iti śruteḥ | kvacit"ācāryavānpuruṣo veda"(chā.u.6 | 14 | 2) "śraddhāvāṃllabhate jñānam"(gītā.4 | 39) "tadviddhi praṇipātena"(gītā.4 | 34) "ācāryāddhaiva"(chā.u.4 | 1 | 3) "draṣṭavyaḥ śrotavyaḥ"(bṛ.u.2 | 4 | 5) ityādi śrutismṛtibhya ekāntajñānalābhanimittatvaṃ śraddhāprabhṛtīnām adharmādinimittaviyogahetutvāt |
vedāntaśravaṇamanananididhyāsanānāṃ ca sākṣājjñeyaviṣayatvāt |
pāpādipratibandhakṣaye cātmamanasorbhūtārthajñānanimittasvābhāvyāt |
tasmādahetutvaṃ na jātu jñānasya śraddhāpraṇipātādīnāmiti || 2 ||
itaśca saṃsāraviṣaya eva prājāpatitvam, yataḥ |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245fdd0b-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login