You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa vai naiva reme | tasmād ekākī na ramate | sa dvitīyam aicchat | sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau | sa imam evātmānaṃ dvedhāpātayat | tataḥ patiś ca patnī cābhavatām | tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ | tasmād ayam ākāśaḥ striyā pūryata eva | tāṃ samabhavat | tato manuṣyā ajāyanta ||
.
.
3. But he felt no delight. Therefore a man who is lonely feels no delight. He wished for a second. He was so large as man and wife together. He then made this his Self to fall in two (pat), and thence arose husband (pati) and wife (patnî). Therefore Yâgñavalkya said: 'We two are thus (each of us) like half a shell.' Therefore the void which was there, is filled by the wife. He embraced her, and men were born.
sa prāpatirvai naiva reme ratiṃ nānvabhavat, aratyāviṣṭo 'bhūdityarthaḥ, asmādādideva yataḥ, idānīmapi tasmādekākitvādidharmavattvādekākī na ramate ratiṃ nānubhavati | ratirnāmeṣṭārthasaṃyogajā krīḍā, tatprasaṃgina iṣṭaviyogānmanasyākulībhāvo 'ratirityucyate | sa tasyā araterapanodāya dvitīyam aratyapaghātasamarthaṃ strīvastvaicchadgṛddhimakarot | tasya caivaṃ strīviṣayaṃ gṛdhyataḥ striyā pariṣvaktasyevātmano bhāvo babhūva | sa tena satyepsutvād etāvānetatparimāṇa āsa babhūva ha | kiṃparimāṇaḥ? ityāha- yathā loke strīpumāṃsau aratyapanodāya sampariṣvaktau yatparimāṇau syātāṃ tathā tatparimāṇau babhūvetyarthaḥ | sa tathā tatparimāṇameva iyamātmānaṃ dvedhā dviprakāramapātayatpātitavān iyamevetyavadhāraṇaṃ mūlakāraṇādvirājo viśeṣaṇārtham | na kṣīrasya sarvopamardena dadhibhāvāpattivadvirāṭ sarvopamardenaitāvānāsa;kiṃ tarhi? ātmanā vyavasthitasyaiva virājaḥ satyasaṃkalpatvādātmavyatiriktaṃ strīpuṃsapariṣvaktaparisāṇaṃ śarīrāntaraṃ babhūva | sa eva ca virāṭ tathābhūtaḥ sa haitāvānāseti sāmānādhikaraṇyāt | tatastasmātpātanātpatitaśca patnī cābhavatāmiti dampatyornirvacanaṃ laukikayoḥ | ata eva tasmāt, yasmādātmana evārdhaḥ pṛthagbhūtoyeyaṃ strī, tasmādidaṃ śarīramānor'dhabṛgalamardhaṃ ca tad bṛgalaṃ vidalaṃ ca tadardhabṛgalam ardhavidalamevetyarthaḥ | prākstryudvahanātkasyārdhabṛgalam? ityucyate- sva ātmana iti | evamāha smoktavānkila yājñavalkyaḥ, yajñasya valko vaktā yajñavalkastasyāpatyaṃ yājñavalkyo daivarātirityarthaḥ |
brahmaṇo vāpatyam |
yasmādayaṃ puruṣārdha ākāśaḥ stryardhaśūnyaḥ punarudvahanāttasmātpūryate stryardhena, punaḥ sampuṭīkaraṇeneva vidalārdhaḥ |
tāṃ sa prajāpatirmanvākhyaḥ śatarūpākhyāmātmano duhitaraṃ patnītvena kalpitāṃ samabhavanmaithunamupagatavān |
tatastasmāttadupagamanād manuṣyā ajāyantotpannāḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24606d0c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login