You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
so heyam īkṣāṃ cakre -- kathaṃ nu mātmana eva janayitvā sambhavati | hanta tiro 'sānīti | sā gaur abhavad vṛṣabha itaraḥ | tāṃ sam evābhavat | tato gāvo 'jāyanta | vaḍavetarābhavad aśvavṛṣa itaraḥ | gardabhītarā gardabha itaraḥ | tāṃ sam evābhavat | tata ekaśapham ajāyata | ajetarābhavad basta itaraḥ | avir itarā meṣa itaraḥ | tāṃ sam evābhavat | tato 'jāvayo 'jāyanta | evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata ||
.
.
4. She thought, 'How can he embrace me, after having produced me from himself? I shall hide myself.' She then became a cow, the other became a bull and embraced her, and hence cows were born. The one became a mare, the other a stallion; the one a male ass, the other a female ass. He embraced her, and hence one-hoofed animals were born. The one became a she-goat, the other a he-goat; the one became a ewe, the other a ram. He embraced her, and hence goats and sheep were born. And thus he created everything that exists in pairs, down to the ants.
sā śatarūpā u ha iyaṃ seyaṃ duhitṛgamane smārtaṃ pratiṣedhamanusmarantīkṣāñcake | kathaṃ nvidamakṛtyaṃ yanmā māmātmana eva janayitvotpādya sambhavatyupagacchati | yadyapyayaṃ nirghṛṇo 'haṃ hantedānīṃ tiro 'sāni jātyantareṇa tiraskṛtā bhavāni | ityevamīkṣitvāsau gaurabhavat | utpādyaprāṇikarmabhiścodyamānāyāḥ punaḥ punaḥ saivamatiḥ śatarūpāyā manoścābhavat | tataśca ṛṣabha itaraḥ | tāṃ samevābhadityādi pūrvavat | tato gāvo 'jāyanta | tathā baḍavetarābhavadaśvavṛṣa itaraḥ | tathā gardabhītarā gardabha itaraḥ | tatra baḍavāśvavṛṣādīnāṃ saṅgamāttata ekaśaphamekagvuram aśvāśvataragardabhākhyaṃ trayamajāyata | tathā ajetarābhavadvastaśchāga itaraḥ, tathā aviritarā meṣa itaraḥ, tāṃ samevābhavat |
tāṃ tāmiti vīpsā |
tāmajāṃ tāmaviñcetisamabhavadevetyarthaḥ |
tato 'jāśvāvayaścājāvayo 'jāyanta |
evameva yadidaṃ kiñca yatkiṃñcedaṃ mithunaṃ srīpuṃsalakṣaṇaṃ dvandam, ā pipīlikābhyaḥ pipīlikābhiḥ sahānenaivanyāyena tatsarvamasṛjata jagatsṛṣṭavān || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24610699-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login