You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad etad brahma kṣatraṃ viṭ śūdraḥ | tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu, kṣatriyeṇa kṣatriyaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ | tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu | etābhyāṃ hi rūpābhyāṃ brahmābhavat | atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam | yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti tad dhāsyāntataḥ kṣīyata eva | ātmānam eva lokam upāsīta | sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate | asmād dhy evātmano yadyat kāmayate tattat sṛjate ||
.
.
15. There are then this Brahman, Kshatra, Vis, and Sûdra. Among the Devas that Brahman existed as Agni (fire) only, among men as Brâhmana, as Kshatriya through the (divine) Kshatriya, as Vaisya through the (divine) Vaisya, as Sûdra through the (divine) Sûdra. Therefore people wish for their future state among the Devas through Agni (the sacrificial fire) only; and among men through the Brâhmana, for in these two forms did Brahman exist. Now if a man departs this life without having seen his true future life (in the Self), then that Self, not being known, does not receive and bless him, as if the Veda had not been read, or as if a good work had not been done. Nay, even if one who does not know that (Self), should perform here on earth some great holy work, it will Perish for him in the end. Let a man worship the Self only as his true state. If a man worships the Self only as his true state, his work does not Perish, for whatever he desires that he gets from that Self.
tadetaccāturvarṇyaṃ sṛṣṭam - brahma kṣatraṃ viṭśūdra iti;uttarārthaṃ upasaṃhāraḥ yattatsraṣṭṛ brahma, tadagninaivanānyena rūpeṇa deveṣu brahma, brāhmaṇajātirabhavat | brāhmaṇā brāhmaṇasvarūpeṇa manuṣyeṣu brahmābhavat, itareṣu varṇeṣu vikārāntaraṃ prāpya, kṣatriyeṇa kṣatriyo 'bhavadindrādidevatādhiṣṭhitaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ | yasmātkṣatrādiṣu vikārāpannam, agnau brāhmaṇa e cāvikṛtaṃ sraṣṭṛ brahma, tasmādagnāveva deveṣu devānāṃ madhye lokaṃ karmaphalam, icchantyagnisambaddhaṃ karma kṛtvetyarthaḥ | tadarthameva hi tadbrahma karmādhikaraṇatvenāgnirūpeṇa vyavasthitam | tasmāt tasminnagnau karma kṛtvā tatphalaṃ prārthayanta ityetadupapannam |
brahmaṇe manuṣyeṣu - manuṣyāṇāṃ punarmadhye karmaphalecchāyāṃ nāgnyādinimittakriyāpekṣā, kiṃ tarhi? jātimātrasvarūpapratilambhenaiva puruṣārthasiddhiḥ |
yatra nu devādhīnā puruṣārthasiddhiḥ, tatraivāgnyādisambaddhakriyāpekṣā |
smṛteśca - "japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ |
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate ||
" (manu.2 | 87) iti | pārivrājyadarśanācca | tasmādbrahmaṇatva eva manuṣyeṣu lokaṃ karmaphalamicchanti | yasmādetābhyāṃ hi brāhmaṇāgnirūpābhyāṃ karmakartradhikaraṇarūpābhyāṃ yatsraṣṭṛ brahma sākṣādabhavat | atra tu paramātmalokamagnau brāhmaṇe cecchantīti kecit | tadasat, avidyādhikāre karmādhikārārthaṃ varṇavibhāgasya prastutatvāt, pareṇa ca viśeṣaṇāt;yadi hyatra lokaśabdena para evātmocyeta, pareṇa viśeṣaṇamanarthakaṃ syāt'svaṃ lokamadṛṣṭvā'iti | svalokavyatiriktaścedagnyadhīnatayā prārthyamānaḥ prakṛto lokaḥ, tataḥ svam, iti yuktaṃ viśeṣaṇam, prakṛtaparalokanivṛttyarthatvāt;svatvena cāvyabhicārātparamātmalokasya, avidyākṛtānāṃ ca svatvavyabhicārāt | bravīti ca karmakṛtānāṃ vyabhicāram-'kṣīyata eva'iti | brahmaṇā sṛṣṭā varṇāḥ karmārtham;tacca karma dharmākhyaṃ sarvāneva kartavyatayā niyantṛ puruṣārthasādhanaṃ va | tasmāttenaiva cetkarmaṇā svo lokaḥ paramātmākhyo 'vidito 'pi prāpyate, kiṃ tasyaiva padanīyatvena kriyata ityata āha-atheti pūrvapakṣavinivṛttyarthaḥ;yaḥ kaścit, ha vai asmātsaṃsārikāmakarmahetukādagnyadhīnakarmābhimānatayā vā brāhmaṇajātimātrakarmābhimānatayā vā āgantukādasvabhūtāllokāt, svaṃ lokamātmākhyam ātmatvenāvyabhicāritvāt, adṛṣṭā -'ahaṃ brahmāsmi'iti, praiti mriyate;sa yadyapi svo lokaḥ, avidito 'vidyayā vyavahito 'sva ivājñātaḥ enam - saṅkhyāpūraṇa iva laukika ātmānam na bhunakti na pālayati śokamohabhayādidoṣāpanayena | yathā ca loke vedo 'nanukto 'nadhītaḥ karmādyavabodhakatvena na bhunakti, anyadvā laukikaṃ kṛṣyādi karmākṛtaṃ svātmanānabhivyañjitam ātmīyaphalapradānena na bhunakti, evamātmā svo lokaḥ svenaiva nityātmasvarūpeṇānabhivyañjito 'vidyādi prahāṇena na bhunaktyeva | nanu kiṃ svalokadarśananimittaparipālanena? karmaṇaḥ phalaprāptidhrauvyāt, iṣṭaphalanimittasya ca karmaṇo bāhulyāt, tannimittaṃ pālanamakṣayaṃ bhaviṣyati | tanna, kṛtasya kṣayavattvāt;ityetadāha - yadiha vai saṃsāre 'dbhutavatkaścinmahātmāpi, anevaṃvit-svaṃ lokaṃ yathoktena vidhinā avidvān, mahadbahu aśvamedhādi puṇyaṃ karma iṣṭaphalameva nairantaryeṇa karoti,'anenaivānantyaṃ mama bhaviṣyati'iti, tatkarma hāsyāvidyāvato 'vidyājanitakāmahetutvāt svapnadarśanavibhramodbhūtavibhūtivadantato 'nte phalopabhogasya kṣīyata eva | tatkāraṇayoravidyākāmayoścalatvāt, kṛtakṣayaghnauvyopapattiḥ | tasmānna puṇyakarmaphalapālanānantyāśā astyeva | ata ātmānameva svaṃ lokam -'ātmānam'iti'svaṃ lokam'ityasminnarthe, svaṃ lokamiti prakṛtatvāt, iha ca svaśabdasyāprayogāt - upāsīta | sa ya ātmānameva lokamupāste, tasya kim? ityucyate - na hāsya karma kṣīyate;karmābhāvādeva, iti nityānuvādaḥ | yathāviduṣaḥ karmakṣayalakṣaṇaṃ saṃsāraduḥkhaṃ santatameva,na tathā tadasya vidyata ityarthaḥ | "mithilāyāṃ pradīptāyāṃ na me dahyati kiñcana"iti yadvat | svātmalokopāsakasya viduṣo vidyāsaṃyogātkarmaiva na kṣīyata ityapare varṣayanti | lokaśabdārthaṃ ca karmasamavāyinaṃ dvidhā parikalpayanti kila eko vyākṛtāvasthā karmāśrayo loko hairaṇyagarbhākhyaḥ, taṃ karmasamavāyinaṃ lokaṃ vyākṛtaṃ paricchinnaṃ ya upāste, tasya kila paricchinnaṃ ya upāste, tasya kila paricchinnakarmātmadarśinaḥ karma kṣīyate | tameva karmasamavāyinaṃ lokamavyākṛtāvasthaṃ kāraṇarūpamāpādya yastūpāste, tasyāparicchinnakarmātmadarśitvāttasya yastūpāste, tasyāparicchinnakarmātmadarśitvāttasya karma na kṣīyata iti | bhavatīyaṃ śobhanā kalpanā na tu śrautī | svalokaśabdena prakṛtasya paramātmano 'bhihitatvāt | svaṃ lokamiti prastutya svaśabdaṃ vihāyātmaśabdaprakṣepeṇa punastasyaiva pratinirdeśādātmānameva lokamupāsīteti | tatra karmasamavāyilokakalpanāyā anavasara eva | pareṇa ca kevalavidyāviṣayeṇa viśeṣaṇāt -"kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ"(bṛ.u.4 | 4 | 22) ithi | putrakarmāparavidyākṛtebhyo hi lokebhyo viśinaṣṭi'ayamātmā no lokaḥ'iti | "na hāsya kenacana karmaṇā loko mīyata eṣo 'sya paramo lokaḥ"iti ca | taiḥ saviśeṣaṇairasyaikavākyatā yuktā, ihāpi svaṃ lokamiti viśeṣaṇadarśanāt | asmātkāmayata ityayuktamiti cet - iha svo lokaḥ paramātmā, tadupāsanātsa eva bhavatīti sthite, yadyatkāmayate tattadasmādātmanaḥ sṛjata ithi tadātmaprāptivyatirekeṇa phalavacanamayuktamiti cet, na;svalokopāsanastutiparatvat svasmādeva lokātsarvamiṣṭaṃ sampadyata ityarthaḥ;nānyadataḥ prārthanīyamāptakāmatvāt,"ātmataḥ prāṇa ātmata āśā" (chā.u.7 | 23 | 1) ityādi śrutyantare yathā |
sarvātmabhāvapradarśanārtho vā pūrvavat |
yadi hi para evātmā sampadyate tadā yuktaḥ asmāddhyevātmanaḥ ityātmaśabdaprayogaḥ, svasmādeva prakṛtādātmano lokādityevamarthaḥ |
anyathā'avyākṛtāvasthātkarmaṇo lokāt'iti saviśeṣaṇamavakṣyāt prakṛtaparamātmalokavyāvṛttaye vyākṛtāvasthāvyāvṛttaye ca |
na hyasminprakṛte viśeṣite 'śrutāntarālāvasthāpratipattuṃ śakyate || 15 ||
atho ayaṃ vā ātmā | atrāvidvān varṇāśramādyabhimāno dharmeṇa niyamyamāno devādikarmakartavyatayā paśuvatparatantra ityuktam | kāni punastāni karmāṇi yatkartavyatayā paśuvatparatantro bhavati? ke vā te devādayo yeṣāṃ karmabhiḥ paśuvadupakaroti? iti tadubhayaṃ prapañcayati-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2467220d-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login