You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ | sa yaj juhoti yad yajate tena devānāṃ lokaḥ | atha yad anubrūte tena ṛṣīṇām | atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām | atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām | atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām | yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ | yathā ha vai svāya lokāyāriṣṭim icchet | evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti | tad vā etad viditaṃ mīmāṃsitam ||
.
.
16. Now verily this Self (of the ignorant man) is the world of all creatures. In so far as man sacrifices and pours out libations, he is the world of the Devas; in so far as he repeats the hymns, &c., he is the world of the Rishis; in so far as he offers cakes to the Fathers and tries to obtain offspring, he is the world of the Fathers; in so far as he gives shelter and food to men, he is the world of men; in so far as he finds fodder and water for the animals, he is the world of the animals; in so far as quadrupeds, birds, and even ants live in his houses, he is their world. And as every one wishes his own world not to be injured, thus all beings wish that he who knows this should not be injured. Verily this is known and has been well reasoned.
atho ityayaṃ vākyopanyāsārthaḥ | ayaṃ yaḥ prakṛto gṛhī karmādhikṛto 'vidvāñcharīrendriyasaṅghātādiviśiṣṭaḥ piṇḍa ātmetyucyate;sarveṣāṃ varṇāśramādivihitaiḥ karmabhirupakāritvāt | kaiḥ punaḥ karmaviśeṣairupakurvan keṣāṃ bhūtaviśeṣāṇāṃ lokaḥ? ityucyate - sa gṛhī yajjuhoti yadyajate, yāgo devatāmuddiśya svatvaparityāgaḥ, sa eva parityāgaḥ, sa eva āsecanādhiko homaḥ tena homayāgalakṣaṇena karmaṇāvaśyakartavyatvena devānāṃ paśuvatparatantratvena pratibaddha iti lokaḥ | atha yadanubrūte svādhyāyamadhīte 'harahastena ṛṣīṇāṃ lokaḥ |
atha yatpitṛbhyo nipṛṇāti prayacchati piṇḍodakādi, yacca prajāmicchati prajārthamudyamaṃ karoti - icchā cotpattyupalakṣaṇārthā - prajāṃ cotpādayatītyarthaḥ, tena karmaṇāvaśyakartavyatvena pitṛṇāṃ bhogyatvena paratantro lokaḥ |
atha yanmanuṣyānvāsayate gṛhe, yacca tebhyo vasadbhyo 'vasadbhyo vā arthibhyo 'śanaṃ dadāti, tena manuṣyāṇām;atha yatpaśubhyastṛṇodakaṃ vindati lambhayati, tena paśūnām;yadasya gṛheṣu śvāpadā vayāṃsi ca pipīlikābhiḥ saha kaṇabalibhāṇḍakṣālanādyupajīvanti, tena teṣāṃ lokaḥ |
yasmādayametāni karmāṇi kurvannupakaroti devādibhyaḥ, tasmādyathā ha vai loke svāpya lokāya svasmai dehāyāriṣṭamavināśaṃ svatvabhāvāpracyutimicchet svatvabhāvapracyutibhayātpoṣaṇarakṣaṇādibhiḥ sarvataḥ paripālayet, evaṃ haivaṃvide'sarvabhūtabhogyo 'hamanena prakāreṇa mayā avaśyamṛṇivatpratikartavyam'ityevamātmānaṃ parikalpitavate sarvāṇi bhūtāni devādīni yathoktāni ariṣṭimavināśamicchanti svatvāpracyutyai sarvataḥ saṃrakṣanti kuṭumbina iva paśūn -"tasmādeṣāṃ tanna priyam"ityuktam |
tadvā etattadetadyathoktānāṃ karmaṇām ṛṇavadavaśyakartavyatvaṃ pañcamahāyajñaprakaraṇe viditaṃ kartavyatayā mīmāṃsitaṃ vicāritaṃ cāvadānaprakaraṇe || 16 ||
brahma vidvāṃścettasmātpaśubhāvātkartavyatābandhanarūpātpratimucyate, kenāyaṃ kāritaḥ karmavandhanādhikāre 'vaśa iva pravartate, na punastadvimokṣṇopāye vidyādhikāra iti nanūktaṃ devā rakṣantīti | bāḍham, karmādhikārasvagocarārūḍhāneva te 'pi rakṣanti, anyathākṛtābhyāgamakṛtanāśaprasaṅgāt | na tu sāmānyaṃ puruṣamātraṃ viśiṣṭādhikārānārūḍham;tasmādbhavitavyaṃ tena, yena prerito 'vaśa eva bahirmukho bhavati svasmāllokāt | nanvavidyāsā, avidyāvānihi bahirmukhībhūtaḥ pravartate | sāpi naiva pravartikā;vastusvarūpāvarṇātmikā hi sā;pravartakabījatvaṃ tu pratipadyate 'ndhatvamiva gartādipatanapravṛttihetuḥ | evaṃ tarhyucyatāṃ kiṃ tad yatpravṛttiheturiti? tadihābhidhīyate - eṣaṇā kāmaḥ saḥ ,'svābhāvikyāmavidyāyāṃ vartamānā bālāḥ parācaḥ kāmānanuyanti'iti kāṭhakaśrutau, smṛtau ca -"kāma eṣa krodha eṣaḥ"(gītā 3 | 37) ityādi, mānave ca sarvā pravṛttiḥ kāmahetukyeveti | sa eṣor'thaḥ savistaraḥ pradarśyata iha ā adhyāyaparisamāpteḥ -
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2467b695-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login