You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ātmaivedam agra āsīd eka eva | so 'kāmayata jāyā me syād atha prajāyeya | atha vittaṃ me syād atha karma kurvīyeti | etāvān vai kāmaḥ | necchaṃś canāto bhūyo vindet | tasmād apy etarhy ekākī kāmayate -- jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti | sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate | tasyo kṛtsnatā | mana evāsyātmā | vāg jāyā | prāṇaḥ prajā | cakṣur mānuṣaṃ vittam | cakṣuṣā hi tad vindate | śrotraṃ daivam | śrotreṇa hi tac chṛṇoti | ātmaivāsya karma | ātmanā hi karma karoti | sa eṣa pāṅkto yajñaḥ | pāṅktaḥ paśuḥ | pāṅktaḥ puruṣaḥ | pāṅktam idaṃ sarvaṃ yad idaṃ kiñca | tad idaṃ sarvam āpnoti ya evaṃ veda ||
.
.
17. In the beginning this was Self alone, one only. He desired, 'Let there be a wife for me that I may have offspring, and let there be wealth for me that I may offer sacrifices.' Verily this is the whole desire, and, even if wishing for more, he would not find it. Therefore now also a lonely person desires, 'Let there be a wife for me that I may have offspring, and let there be wealth for me that I may offer sacrifices.' And so long as he does not obtain either of these things, he thinks he is incomplete. Now his completeness (is made up as follows): mind is his self (husband); speech the wife; breath the child; the eye all worldly wealth, for he finds it with the eye; the ear his divine wealth, for he hears it with the ear. The body (âtman) is his work, for with the body he works. This is the fivefold sacrifice, for fivefold is the animal, fivefold man, fivefold all this whatsoever. He who knows this, obtains all this.
ātmaivedamagra āsīt | ātmaiva svābhāviko 'vidvānkāryakaraṇasaṅghātalakṣaṇo varṇī, agre prāgdārasambandhāt,ātmetyabhidhīyate;tasmādātmanaḥ pṛthagbhūtaṃ kāmyamānaṃ jāyādibhedarūpaṃ nāsīt;sa evaika āsīt - jāyādyeṣaṇābījabhūtā vidyāvāneka evāsīt | svābhāvikyā svātmani kartrādikārakakriyāphalātmakatādhyāropalakṣaṇayā avidyāvāsanayā vāsitaḥ so 'kāmayata kāmitavān | katham? jāyā karmādhikārahetubhūtā me mama kartuḥ syāt;tayā vināhamanadhikṛta eva karmaṇi;ataḥ karmādhikārasampattaye bhavejjāyā;athāhaṃ prajāyeya prajārūpeṇāhamevotpadyeya | atha vittaṃ me syātkarmasādhanaṃ gavādilakṣaṇam athāhamabhyudayaniḥśreyasasādhanaṃ karma kurvīya;yenāhamanṛṇī bhūtvā devādīnāṃ lokān prāpnuyām, tatkarma kurvīya;kāmyāni ca putravittasvargādisādhanāni | etāvānvai kāma etāvadviṣayaparicchinna ityarthaḥ | etāvāneva hi kāmayitavyo viṣayo yaduta jāyāputravittakarmāṇi sādhanalakṣaṇaiṣaṇā;lokāśca trayo manuṣyalokaḥ pitṛloko devaloka iti phalabhūtāḥ sādhanaiṣaṇā, tasmātsā ekaivaiṣaṇā yā lokaiṣaṇā | saikaiva satyeṣaṇā sādhanāpekṣeti dvidhā;ato 'vadhārayiṣyati"ubhe hyete eṣaṇe eva"3 | 5 | 1) iti | phalārthatvātsarvārambhasya lokaiṣaṇārthaprāptā uktaiveti | etāvānvā etāvāneva kāma ityavadhriyate | bhojane 'bhihite tṛptirna hi pṛthagabhidheyā, tadarthatvādbhojanasya | te ete eṣaṇe sādhyasādhanalakṣaṇe kāmaḥ, yena prayukto 'vidvānavaśa eva kośakāravadātmānaṃ veṣṭayati - karmamārga evātmānaṃ praṇidadhadbahirmukhībhūto na svaṃ lokaṃ pratijānāti | tathā ca taittirīyake -"agnimugdho haiva dhūmatāntaḥ svaṃ lokaṃ na pratijānāti"iti | kathaṃ punaretāvattvamavadhāryate kāmānām? anantatvāt | anantā hi kāmāḥ, ityetadāśaṅkya hetumāha - yasmād na icchan ca na icchannapi, ato 'smātphalasādhanalakṣaṇād bhūyo 'dhikāraṃ na vindenna labheta | na hi loke phalasādhanavyatiriktaṃ dṛṣṭamadṛṣṭaṃ vā labdhavyamasti | labdhavyaviṣayo hi kāmaḥ, tasya caitadvyatirekeṇābhāvāt yuktaṃ vaktum'etāvānvai kāmaḥ'iti | etaduktaṃ bhavati - dṛṣṭārthamadṛṣṭārtha vā sādhyasādhanalakṣaṇam avidyāvatpuruṣādhikāraviṣayameṣaṇādvayaṃ kāmaḥ, ato 'smādviduṣā vyutthātavyamiti | yasmādevamavidvānātmā kāmo pūrvaṃ kāmayāmāsa, tathā pūrvataro 'pi, eṣā lokasthitiḥ prajāpateścaivameṣa sargaṃ āsīt | so 'bibhedavidyayā, tataḥ kāmaprayukta ekākyaramamāṇo 'styupaghātāya striyamaicchat, tāṃ samabhavat tataḥ sargo 'yamāsīditi hyuktam | tasmāttatsṛṣṭau etarhyetasminnapi kāla ekākī sanprāgdārakriyātaḥ kāmayate - jāyā me syāt, atha prajāyeya atha vittaṃ me syāt, atha karma kurvīya - ityuktārthaṃ vākyam | sa evaṃ kāmayamānaḥ sampādayaṃśca jāyādīnyāvatsa eteṣāṃ yathoktānāṃ jāyādīnāmekaikamapi na prāpnoti, akṛtsno 'sampūrṇo 'hamityevaṃ tāvadātmānaṃ manyate | pāriśeṣyātsamastānevaitānsampādayati yadā, tadā tasya kṛtsnatā | yadā tu na śaknoti kṛtsnatāṃ sampādayituṃ tadā asya kṛtsnatvasampādanāyāha - tasyo tasyākṛtsnatvabhimāninaḥ kṛtsnatā iyam evaṃ bhavati katham? ayaṃ kāryakaraṇasaṅghātaḥ pravibhajyate;tatra mano 'nuvṛtti hi itaratsarvaṃ kāryakaraṇajñātamiti manaḥ pradhānatvājātmevātmā | yathā jāyādīnāṃ kuṭumbapatirātmeva tadanukāritvāñjāyādi catuṣṭyasya;evamihāpi mana ātmā parikalpate kṛtsnatāyai | tathā vāgjāyā, mano 'nuvṛttitvasāmānyādvācaḥ | vāgiti śabdaścodanādilakṣaṇaḥ, manasā śrotradvāreṇa gṛhyate 'vadhāryate prasṛjyate ca, iti manaso jāyeva vāk | tābhyāṃ ca vāṅmanasābhyāṃ jāyāpatisthānīyābhyāṃ prasūyate prāṇaḥ karmārtham, iti prāṇaḥ prajeva | tatra prāṇaceṣṭādilakṣaṇaṃ karma cakṣurmānuṣaṃ vittam | tad dvividhaṃ vittaṃ mānuṣamitaracca;ato viśinaṣṭītaravittanivṛttyartha mānuṣamiti | gavādi hi manuṣyasambandhi vittaṃ cakṣurgrāhyaṃ karmasādhanam;tasmāttatsthānīyam, tena sambandhāccakṣurgrāhyaṃ vittam;cakṣuṣā hi yasmāttanmānuṣaṃ vittaṃ vindate gavādyupalabhata ityarthaḥ | kiṃ punaritaradvittam? śrotraṃ daivaṃ devaviṣayatvādvijñānasya | vijñānaṃ daivaṃ vittam;tadiha śrotrameva sampattiviṣayam | kasmāt? śrotreṇa hi yasmāttaddaivaṃ vittaṃ vijñānaṃ śṛṇoti;ataḥ śrotrameva taditi | kiṃ punaretairātmādivittāntairiha nirvartya karma? ityucyate - ātmaiva - ātmeti śarīramucyate | kathaṃ punarātmā karmasthānīyaḥ? asya karmahetutvāt | kathaṃ karmahetutvam? ātmanā hi śarīreṇa yataḥ karma karoti | tasyākṛtsnatvābhimānina evaṃ kṛtsnatā sampannā - yathā bāhyā jāyādilakṣaṇā evam | tasmātsa eṣa pāṅktaḥ pañcabhirnirvṛttaḥ pāṅkto yajño darśanamātranirvṛtto 'karmiṇo 'pi |
kathaṃ punarasya pañcatvasampattimātreṇa yajñatvam? ucyate - yasmādbāhyo 'pi yajñaḥ paśupuruṣasādhyaḥ, sa ca paśuḥ puruṣaśca pāṅkta eva yathoktamanaādipañcatvayogāt |
tadāha - pāṅktaḥ paśugarvādiḥ, pāṅktaḥ puruṣaḥ paśutve 'pyadhikṛtatvenāsya viśeṣaḥ puruṣasyeti pṛthakpuruṣagrahaṇam |
kiṃ bahunā? pāṅktamidaṃ sarvaṃ karmasādhanaṃ phalaṃ ca, yadidaṃ kiñca yatkiñcididaṃ sarvam |
evaṃ pāṅktaṃ yajñamātmānaṃ yaḥ sampādayat sa tadidaṃ sarvaṃ jagadātmatvenāpnoti ya evaṃ veda || 17 ||
iti prathamādhyāye caturthaṃ sṛṣṭyādisarvātmatābrāhmaṇam || 4 ||
yatsaptānnāni medhayā | avidyā prastutā, tatrāvidvānanyāṃ devatāmupāste'anyo 'sāvanyo 'hamasmi'iti | sa varṇāśramābhimānaḥ karmakartavyatayā niyato juhotyādikarmabhiḥ kāmaprayukto devādīnāmupakurvansarveṣāṃ bhūtānāṃ loka ityuktam | yathā ca svakarmabhirekaikena sarvairbhūtairasau loko bhojyatvena sṛṣṭaḥ, evamasāvapi juhotyādipāṅktakarmabhiḥ sarvāṇi bhūtāni sarvaṃ ca jagadātmabhojyatvenāsṛjat | evamekaikaḥ svakarmavidyānurūpyeṇa sarvasya jagato bhoktā bhojyaṃ ca, sarvasya sarvaḥ kartā kāryaṃ cetyarthaḥ | etadeva ca vidyāprakaraṇe madhuvidyāyāṃ vakṣyāmaḥ -'sarvaṃ sarvasya kāryaṃ madhu'ityātmaikatvavijñānārtham | yadasau juhotītyādinā pāṅktena kāmyena karmaṇā ātmabhojyatvena jagadasṛjata vijñānena ca, tajjagatsarvaṃ saptadhā pravibhajyamānaṃ kāryakāraṇatvena saptānnānyucyante, bhojyatvāt;tenāsau pitā teṣāmannānām | eteṣāmannānāṃ saviniyogānāṃ sūtrabhūtāḥ saṅkṣepataḥ prakāśakatvādime mantrāḥ |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=246843a8-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login