You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yat saptānnāni medhayā tapasājanayat piteti | medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti | idam evāsya tat sādhāraṇam annaṃ yad idam adyate | sa ya etad upāste na sa pāpmano vyāvartate | miśraṃ hy etat | dve devān abhājayad iti | hutaṃ ca prahutaṃ ca | tasmād devebhyo juhvati ca pra ca juhvati | atho āhur darśapūrṇamāsāv iti | tasmān neṣṭiyājukaḥ syāt | paśubhya ekaṃ prāyacchad iti | tat payaḥ | payo hy evāgre manuṣyāś ca paśavaś copajīvanti | tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti | atha vatsaṃ jātam āhus tṛṇād iti | tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti | payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na | tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti | na tathā vidyāt | yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān | sarvaṃ hi devebhyo 'nnādyaṃ prayacchati | kasmāt tāni na kṣīyante adyamānāni sarvadeti | puruṣo vā akṣitiḥ | sa hīdam annaṃ punaḥ punar janayate | yo vaitām akṣitiṃ vedeti | puruṣo vā akṣitiḥ | sa hīdam annaṃ dhiyādhiyā janayate karmabhiḥ | yad dhaitan na kuryāt kṣīyeta ha | so 'nnam atti pratīkeneti | mukhaṃ pratīkaṃ mukhenety etat | sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā ||
.
.
2. When it is said, that 'the father produced by knowledge and penance the seven kinds of food,' it is clear that (it was he who) did so. When it is said, that 'one of his (foods) was common,' then that is that common food of his which is eaten. He who worships (eats) that (common food), is not removed from evil, for verily that food is mixed (property). When it is said, that 'two he assigned to the Devas,' that is the huta, which is sacrificed in fire, and the prahuta, which is given away at a sacrifice. But they also say, the new-moon and full-moon sacrifices are here intended, and therefore one should not offer them as an ishti or with a wish. When it is said, that 'one he gave to animals,' that is milk. For in the beginning (in their infancy) both men and animals live on milk. And therefore they either make a new-born child lick ghrita (butter), or they make it take the breast. And they call a new-born creature 'atrinâda,' i.e. not eating herbs. When it is said, that 'in it all rests, whatsoever breathes and breathes not,' we see that all this, whatsoever breathes and breathes not, rests and depends on milk. And when it is said (in another Brâhmana), that a man who sacrifices with milk a whole year, overcomes death again, let him not think so. No, on the very day on which he sacrifices, on that day he overcomes death again; for he who knows this, offers to the gods the entire food (viz. milk). When it is said, 'Why do these not perish, though they are always eaten,' we answer, Verily, the Person is the imperishable, and he produces that food again and again. When it is said, 'He who knows this imperishable one, I then, verily, the Person is the imperishable one, for he produces this food by repeated thought, and whatever he does not work by his works, that perishes. When it is said, that 'he eats food with his face,' then face means the mouth, he eats it with his mouth. When it is said, that 'he goes even to the Devas, he lives on strength,' that is meant as praise.
tatra'yatsaptānnāni medhayā tapasājanayatpitā'ityasya kor'tha ucyate? ithi hi śabdenaiva vyācaṣṭe prasiddhārthāvadyotakena | prasiddho hyasya mantrasyārtha ityarthaḥ | yadajanayaditi cānuvādasvarūpeṇa mantreṇa prasiddhārthataiva prakāśitā | ato brāhmaṇamaviśaṅkyaivāha -'medhayā hi tapasājanayatpitā'iti? nanu kathaṃ prasiddhātāsyārthasya? ityucyate - jāyādikarmāntānāṃ lokaphalasādhanānāṃ pitṛtvaṃ tāvat pratyakṣameva, abhihitaṃ ca'jāyā me syāt'ityādinā | tatra ca daivaṃ vittaṃ vidyā karma putraśca phalabhūtānāṃ lokānāṃ sādhanaṃ sraṣṭṛtvaṃ pratītyabhihitam, vakṣyamāṇaṃ ca prasiddhameva;tasmādyuktaṃ vaktuṃ medhayetyādi | eṣaṇā hi phalaviṣayā prasiddhaiva ca loke | eṣaṇā ca jāyādītyuktam'etāvānvai kāmaḥ'ityanena | brahmavidyāviṣaye ca sarvaikatvātkāmānupapatteḥ | etenāśāstrīyaprajñātapobhyāṃ svābhāvikābhyāṃ jagatsraṣṭṛtvamuktameva bhavati;sthāvarāntasya cāniṣṭaphalasya karmavijñānanimittatvāt | vivakṣitastu śāstrīya eva sādhyasādhanabhāvo brahmavidyāvidhitsayā tadvairāgyasya vivakṣitatvāt | sarvo hyaṃ vyaktāvyaktalakṣaṇaḥ saṃsāro 'suddho 'nityaḥ sādhyasādhanarūpo duḥkho 'vidyāviṣaya ityetasmādviraktasya brahmavidyā ārabdhavyeti | tatrānnānāṃ vibhāgena viniyoga ucyate-'ekamasya sādhāraṇma'iti mantrapadam, tasya vyākhyānam'idamevāsya tasmādhāraṇamannam'ityuttkam | asya bhottkṛsamudāyasya, kiṃ tat? yadidamadyate bhujyate sarvaiḥ prāṇibhirahanyahani, tasmādhāraṇaṃ sarvabhoktrarthamakalpayatpitā sṛṣṭvānnam | sa ya etatsādhāraṇaṃ sarvaprāṇabhṛtsthitikaraṃ bhujyamānamannamupāste tatparo bhavatītyarthaḥ-- upāsanaṃ hi nāma tātparya dṛṣṭaṃ loke'gurumupāste' 'rājānamupāste'ityādau--tasmāccharīrasthityarthannopabhogapradhānonādṛṣṭārthakarmapradhāna ityarthaḥ;sa evaṃ bhūto na pāpmano 'dharmadvayāvartate--na vimucyata ityetat | tathā ca mantravarṇaḥ---"moghamannaṃvindate"ityādiḥ | smṛtirapi-"nātmārtha pācayedannam" "apradāyaibhyo yo bhūṅkte stena eva saḥ" "annāde bhrūṇahā mārṣṭi" ityādiḥ | kasmātpunaḥ pāpmano na vyāvartate? miśraṃ hyetasmarseṣāṃ hi svaṃ tadapravibhaktaṃ yatprāṇibhirbhujyate | sarvabhojyatpādeva yo mukhe prakṣipyamāṇo 'pi grāsaḥ parasya pīḍākaro dṛśyate,'mamedaṃ syāt'iti hi sarveṣāṃ tatrāśā prativadvā | tasmānna paramapīḍaytvā grasitumapi śakyate | "duṣkṛtaṃ hi manuṣyāṇām"ityādismaraṇācca | gṛhiṇā vaiśvadevākhyamannaṃ yadahanyahani nirūpyata iti kecit, tatra, sarvabhottakṛsādhāraṇatvaṃ vaiśvadevākhyasyānnasya na sarvaprāṇabhṛdbhujyamānānnavatpratyakṣam, nāpi'yadidamadyate'iti tadviṣayaṃ vacanamanukūlam | sarvaprāṇabhṛdbhapajyamānāṃnānnāntaḥpātitvācca vaiśvadevākhyasya yuttakaṃ śvacāṇḍālādyādhasyānnasya grahaṇam, vaiśvadevavyatirekeṇāpi śvacāṇḍālādyādhāśvadarśanāt, tatra yutkam,'yadidamadyate'iti vacanam | yadi hi tanna gṛhyeta, sādhāraṇaśabdena pitrāsṛṣṭatvāviniyuttkatve tasya prasajyeyātām | iṣyate hi tatsṛṣṭavaṃ tadviniyuttkatvaṃ ya sarvasyānnajātasya | na ca vaiśvadevākhyaṃ śāstroktaṃ karma kurvataḥ pāpmano 'vinivṛttiryuktā, na ca tasya pratiṣedho 'sti, na ca matsyabandhanādikarmavatsvabhāvajugupsitametat, śiṣṭanirvartyatvāt, akaraṇe ca pratyavāyaśravaṇāt | itaratra ca pratyavāyopapatteḥ"ahamannamannamadantamā3ṅmi"(tai.u.3 | 10 | 6) iti mantravarṇāt | dve devānabhājayat iti mantrapadam, ye dve anne sṛṣṭvā devānabhājayat | ke te dve? ityucyate - hutaṃ ca prahutaṃ ca | hutamityagnau havanam, prahutaṃ hutvā baliharaṇam | yasmād dve ete anne hutaprahute devānabhājayatpitā | tasmādetarhyapi gṛhiṇaḥ kāle dvebhyo(? ) juhvati devebhya idamannamasmābhirdīyamānamiti manvānā juhvati, prajuhvati ca hutvā baliharaṇaṃ ca kurvata ityarthaḥ | atho apyanya āhurdve anne pitrā devebhyaḥ pratte na hutaprahute, kiṃ tarhi? darśapūrṇamāsāviti | dvitvaśravaṇāviśeṣādatyantaprasiddhatvācca hutaprahute iti prathamaḥ pakṣaḥ | yadyapi dvitvaṃ hutaprahutayoḥ sambhavati, tathāpi śrautayoreva tu darśapūrṇamāsayordevānnatvaṃ prasiddhataram, mantra prakāśitatvāt | guṇapradhānaprāptau ca pradhāne prathamatarā avagatiḥ, darśapūrṇamāsayośca prādhānyaṃ hutaprahutāpekṣayā | tasmāttayoreva grahaṇaṃ yuktam'dve devānabhājayat'iti | yasmāddevātamete pitrā prakḷpte darśapūrṇamāsākhye anne, tasmāttayordevārthatvāvighātāya neṣṭiyājuka iṣṭiyajanaśīlaḥ, iṣṭiśabdena kila kāmyā iṣṭayaḥ, śātapathīyaṃ prasiddhiḥ, tācchīlyapratyayaprayogātkāmyeṣṭiyajanapradhāne na syādityarthaḥ | paśubhya ekaṃ prāyacchaditi - yatpaśubhya ekaṃ punastadannam? tatpayaḥ | kathaṃ punaravagamyate paśavo 'syānnasya svāminaḥ? ityata āha - payo hyagre prathamaṃ yasmānmanuṣyāśca paśavaśca payaḥ evopajīvantīti | ucitaṃ hi'tapo tadannam'anyathā kathaṃ tadevāgre niyamenopajīveyuḥ? kathamagre tadevopajīvanti? ityucyate - manuṣyāśca paśavaśca yasmāttenaivānnena vartante 'dyatve 'pi, yathā pitrā ādau viniyogaḥ kṛtastathā | tasmātkumāraṃ bālaṃ jātaṃ ghṛtaṃ vā traivarṇikā jātakarmaṇi jātarūpasaṃyuktaṃ pratilehayanti paścāt pāyayanti | yathāsambhavamanyeṣāṃ stanamevāgre dhāpayanti manuṣyebhyo 'nyeṣāṃ paśūnām | atha vatsaṃ jātamāhuḥ'kiyatpramāṇo vatsaḥ'? ityevaṃ pṛṣṭā- santo 'tṛṇāda iti | nādyāpi tṛṇamatti, atīva bālaḥ, payasaivādyāpi vartata ityarthaḥ | yaccāgre jātakarmādau ghṛtamupajīvanti, yaccetare paya eva, tatsarvathāpi paya evopajīvanti;ghṛtasyāpi payovikāratvātpayastvameva kasmātpunaḥ saptamaṃ satpaśvannaṃ caturthatvena vyākhyāyate? karmasādhanatvāt | karma hi payaḥsādhanāśrayaṃ agnihotrādi | tacca karma sādhanaṃ vittasādhyaṃ vakṣyamāṇasyānnatrayasya sādhyasya, yathā darśapūrṇamāsau pūrvoktāvanne | ataḥ karmapakṣatvāt karmaṇā saha piṇḍīkṛtyopadeśaḥ | sādhanatvāviśeṣādarthasambandhādānantaryamakāraṇamiti cāvyākhyāne pratipattisaukaryācca | sukhaṃ hi nairantaryeṇa vyākhyātu śakyante 'nnāni vyākhyātāni ca sukhaṃ pratīyante | tasminsarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca netyasya kor'thaḥ? ityucyate - tasminpaśvanne payasi sarvamadhyātmādhibhūtādhidaivalakṣaṇaṃ kṛtsnaṃ jagatpratiṣṭhitaṃ yacca prāṇiti prāṇaveṣṭāvadyacca na sthānaraṃ śailādi | tatra hi śabdenaiva prasiddhāvadyotakena vyākhyātam | kāraṇatvāpapatteḥ | kāraṇatvaṃ cāgnihotrādikarmasamavāyitvam | agnihotrādyāhutivipariṇāmātmakaṃ ca jagatkṛtsnamiti śrutismṛtivādāḥ śataśo vyavasthitāḥ | ato yuktameva hi śabdena vyākhyānam | yattadbrāhmaṇāntareṣvidamāhuḥ - saṃvatsaraṃ payasā juhvadapa punarmṛtyuṃ jayatīti, saṃvatsareṇa kila trīṇi ṣaṣṭiśatānyāhutīnāṃ sapta ca śatāni viṃśatiśceti yājuṣmatīriṣṭakā abhisampadyamānāḥ saṃvatsarasya cāhorātrāṇi, saṃvatsaramagniṃ prajāpatimāpnuvanti;evaṃ kṛtvā saṃvatsaraṃ juhvadapajayati punaḥ mṛtyum, itaḥ pretya deveṣu sambhūtaḥ punarna mriyata ityarthaḥ | ityevaṃ brāhmaṇavādā āhuḥ, na tathā vidyānna tathā draṣṭavyam;yadahareva juhoti tadahaḥ punarmṛtyumapajayati, na saṃvatsarābhyāsamapekṣate | evaṃ vidvānsan, yaduktam - payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ paya āhutivipariṇāmātmakatvātsarvasyeti, tadekenaivāhvā jagadātmatvaṃ pratipadyate;taducyate - apajayati punarmṛtyuṃ punarmaraṇam, sakṛnmṛtvāviddhāñcharīreṇa viyujya sarvātmā bhavati na punarmaraṇāya paricchinnaṃ śarīraṃ gṛhṇātītyarthaḥ | kaḥ punarhetuḥ sarvātmāptyā mṛtyumapajayati? ityucyate - sarvaṃ samastaṃ hi yasmāddevebhyaḥ sarvebhyo 'nnādyamannameva tadādyaṃ ca sāyaṃprātarāhutiprakṣepeṇa prayacchati | tadyuktaṃ sarvamāhutimayamātmānaṃ kṛtvā sarvadevānnarūpeṇa sarvairdevairekātmabhāvaṃ gatvā sarvadevamayo bhūtvā punarna mriyata iti | athaitadapyuktaṃ brāhmaṇena -"brahma vai svayambhū tapo 'tapyata tadaikṣata na vai tapasyānantyamasti, hantāhaṃ bhūteṣvātmānaṃ juhavāni bhūtāni cātmanīti, tatsarveṣu bhūteṣvātmānaṃ hutvā bhūtāni cātmani sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyagādhipatyaṃ paryet"iti | kasmāttāni na kṣīyante 'dyamānāni sarvadeti | yadā pitrā annāni sṛṣṭvā sapta pṛthakpṛthagbhoktṛbhiradyagānāni - tannimittatvātteṣāṃ sthiteḥ - sarvadā nairantaryeṇa;kṛtakṣayopapatteśca yuktasteṣāṃ kṣayaḥ | na ca tāni kṣīyamāṇāni, jagato 'vibhraṣṭarūpeṇaivāvasthānadarśanāt | bhavitavyaṃ cākṣayakāraṇena;tasmātkasmātpunastāni na kṣīyanta iti praśnaḥ | tasyedaṃ prativacanam -'puriṣo vā akṣitiḥ' | yathāsau pūrvamannānāṃ sraṣṭāsītpitā medhayā jāyādisambandhena ca pāṅktakarmaṇā bhoktā ca, tathā yebhyo dattānyannāni te 'pi teṣāmannānāṃ bhoktāro 'pi santaḥ pitara eva, medhayā tapasā ca yato janayanti tānyannāni | tadetadabhidhīyate puruṣo vai yo 'nnānāṃ bhoktā so 'kṣitirakṣayahetuḥ | kathamasyākṣititvam? ityucyate - sa hi yasmādidaṃ bhujyamānaṃ saptavidhaṃ kāryakaraṇalakṣaṇaṃ kriyāphalātmakaṃ punaḥ punarbhūyo bhūyo janayata utpādayati dhiyā dhiyā tattatkālabhāvinyā tayā tayā prajñayā, karmabhiśca vāṅmanaḥkāyaveṣṭitaiḥ yadyadi ha yadyetatsaptavidhamannamuktaṃ kṣaṇamātramapi na kuryātprajñayā karmabhiśca, tato vicchidyeta bhujyamānatvātsātatyena kṣīyeta ha | tasmādyathaivāyaṃ puruṣo bhoktā annānāṃ nairantaryeṇa, yathāprajñe yathākarma ca karotyapi | tasmātpuruṣo 'kṣitiḥ sātatyena kartṛtvāt | tasmād bhujyamānānyapyannāni na kṣīyanta ityarthaḥ | ataḥ prajñākriyālakṣaṇaprabandhārūḍhaḥ sarvo lokaḥ sādhyasādhanalakṣaṇaḥ kriyāphalātmakaḥ saṃhatānekaprāṇikarmavāsanāsantānāvaṣṭabdhatvātkṣaṇiko 'śuddho 'sāro nadīsrotaḥ pradīpasantānakalpaḥ kadalīstambhavadasāraḥ phenamāyāmarīcyambhaḥsvapnādisamastadātmagatadṛṣṭīnāmavikīryamāṇo nityaḥ sāravāniva lakṣyate | tadetadvairāgyārthamucyate - dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta heti - viraktānāṃ hyasmādbrahmavidyā ārabdhavyā caturthapramukheṇeti | yo vaitāmakṣitiṃ vedeti;vakṣyamāṇānyapi trīṇyannānyasminnavasare vyakhyātānyeveti kṛtvā teṣāṃ yāthātmyavijñānaphalamupasaṃhriyate - yo vā etām akṣitim akṣayahetuṃ yathoktaṃ veda, puruṣo vā akṣitiḥ sa hīdamannaṃ dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyate heti |
so 'nnamatti pratīkenetyasyārtha ucyate - mukhaṃ mukhyatvaṃ prādhānyamityetat |
prādhānyevānnānāṃ pituḥ puruṣasyākṣititvaṃ yo veda so 'nnamatti nānnaṃ prati guṇabhūtaḥ san |
yathājño na tathā vidvānannānāyātmabhūtaḥ, bhoktaiva bhavati, na bhojyatāmāpādyate |
sa devānapi gacchati sa ūrjamupajīvati, devānapi gacchati devātmabhāvaṃ pratipadyate, ūrjamamṛtaṃ copajīvatīti yaduktaṃ sā praśaṃsā, nāpūrvārtho 'nyo 'sti || 2 ||
pāṅktasya karmaṇaḥ phalabhūtāni yāni trīṇyannāpyupakṣiptāni tāni kāryatvādvistīrṇaviṣayatvācca pūrvabhyo 'nnebhyaḥ pṛthagutkṛṣṭāni, teṣāṃ vyākhyānārtha uttaro grantha ā brāhmaṇaparisamāpteḥ |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=246971c7-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login