You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trīṇy ātmane 'kuruteti: mano vācaṃ prāṇaṃ tāny ātmane 'kuruta | anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti | kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva | tasmād api pṛṣṭhata upaspṛṣṭo manasā vijānāti | yaḥ kaśca śabdo vāg eva sā | eṣā hy antaṃ āyattaiṣā hi na | prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva | etanmayo vā ayam ātmā | vāṅmayo manomayaḥ prāṇamayaḥ ||
.
.
3. When it is said, that 'he made three for himself,' that means that he made mind, speech, and breath for himself. As people say, 'My mind was elsewhere, I did not see; my mind was elsewhere, I did not hear,' it is clear that a man sees with his mind and hears with his mind. Desire, representation, doubt, faith, want of faith, memory, forgetfulness, shame, reflexion, fear, all this is mind. Therefore even if a man is touched on the back, he knows it through the mind. Whatever sound there is, that is speech. Speech indeed is intended for an end or object, it is nothing by itself. The up-breathing, the down-breathing, the back-breathing, the out-breathing, the on-breathing, all that is breathing is breath (prâna) only. Verily that Self consists of it; that Self consists of speech, mind, and breath.
trīṇyātmane 'kuruteti ko 'syārtha ityucyate - manovākprāṇā etāni trīṇyannāni, tāni mano vācaṃ prāṇaṃ cātmane ātmārthamakuruta - kṛtavān sṛṣṭvā ādau pitā | teṣāṃ saṃśaya ityata āha - asti tāvanmanaḥ śrotrādibāhyakaraṇavyatiriktam, yata evaṃ prasiddham - bāhyakaraṇaviṣayātmasambandhe satyapyabhimukhībhūtaṃ viṣayaṃ na gṛhṇāti,'kiṃ dṛṣṭavānasīdaṃ rūpam'? ityukto vadati -'anyatra me gataṃ mana āsītso 'hamanyatramanā āsaṃ nādarśam' | tathā'idaṃ śrutavānasi madīyaṃ vacaḥ'ityuktaḥ'anyatramanā abhūvaṃ nāśrauṣaṃ na śrutavānasmi'iti | tasmād yasyāsannidhau rūpādigrahaṇasamarthasyāpi sataścakṣurādeḥ svasvaviṣayasambandhe rūpāśabdādijñānaṃ na bhavati, yasya ca bhāve bhavati, tadanyadasti mano nāmāntaḥkaraṇaṃ sarvakāraṇaviṣayayogi ityavagabhyate | tasmātsarvo hi lokāṃ manasā hyeva paśyati manasā śṛṇoti, tadvayagratve darśanādyabhāvāt | astitve sidve manasaḥ svarūpārthamidamucyatekāmaḥ strīcyatikarābhīlāṣādiḥ, saṃkalpaḥ pratyupasthitavipayavikalpanaṃ śuklanīlādibhedena, vicikitsā saṃśayajñānam, śradvā adṛṣṭārtheṣu karmasvāstikyavudvidaivayādipu ca, aśradvā tadviparītā vudviḥ, dhṛtirdhāraṇaṃ dehādyavasāde uttambhan, adhṛtistadviparyayaḥ, hrīrlajjā, dhīḥ prajñā, bhīrbhayma, ityetadevamādikaṃ sarvaṃ mana eva;manaso 'ntaḥkaraṇasya rūpāṇyetāni | mano 'stitvaṃ pratyanyacca kāraṇamucyate-tasmānmano nāmāstayantaḥ karaṇam, yasmāccakṣuṣo hyagocare pṛṣṭhapto 'pyupaspṛṣṭhaḥ kenicid hastasyāyaṃ sparśo jānerayamiti vivekena pratipadyate | yadi vivekakṛnmano nāma nāsti tarhi tvaṅmātreṇa kuto vivekapratipattiḥ syāt? tanmanaḥ | asti tāvanmanaḥ, svarūpaṃ ca tasyāpādhigatam | trīṇyannānīha phalabhūtāni karmaṇāṃ manovākprāṇākhyāni adhpātmamadhibhūtamadhidaivaṃ ca vyācikhyāsitāni | tatra ādhyātmikānāṃ vāṅmanaḥ prāṇānāṃ mano vyākhyātam | athedārnīvāgvattkavyetyāraṃmaḥ- yaḥ kaśca loke śabdo dhavanistālvādivyaṅgyaḥ prāṇibhirvarṇādilakṣaṇa itaro vā vāditramedhādinimittaḥ sarvo dhvanirvāgeva sā | idaṃ tāvadvācaḥ svarūpamuttkam? atha tasyāḥ kāryamucyate-eṣā vāgghi yasmādantamabhidheyāvasānamabhidheyanirṇayamāyattānugatā | eṣā punaḥ svayaṃ nābhidheyavatprakāśyā abhidheyaprakāśikaiv prakāśātmakatvāt pradīpādivat | na hi pradīpādiprakāśaḥ prakāśāntareṇa prakāśyate, tadvadvākprakāśikaiva svayaṃ na prakāśyetyanavasthāṃ śrutiḥ pariharati - eṣā hi na prakāśyā | prakāśakatvameva vācaḥ kāryamityarthaḥ | atha prāṇa ucyate - prāṇo mukhanāsikāsañcāryā hṛdayavṛttiḥpraṇayanātprāṇaḥ apanayanānmūtrapurīṣāderapānano 'dhovṛttirānābhisthānaḥ;vyānano vyāyamanakarmā vyānaḥ prāṇāpānayoḥ sandhirvīryavatkarmahetuśca;udāna utkarṣordhvagamanādiheturāpādatalamastakasthāna ūrdhvavṛttiḥ, samānaḥ samaṃ nayanād bhuktasya pītasya ca koṣṭhasthāno 'nnapaktā, ana ityeṣāṃ vṛttiviśeṣāṇāṃ sāmānyabhūtā sāmānyadehaceṣṭābhisambandhinī vṛttiḥ, evaṃ yathoktaṃ prāṇādivṛttijātametatsarvaṃ prāṇa eva | prāṇa ithi vṛttimānādhyātmiko 'na uktaḥ | karma cāsya vṛttibhedapradarśanenaiva vyākhyātam |
vyākhyātānyādhyātmikāni manovākprāṇākhyānyannāni |
etanmaya etadvikāraḥ prājāpatyairetairvāṅmanaḥ prāṇairārabdhaḥ |
ko 'sau? athaṃ kāryakaraṇasaṅghāta ātmā piṇḍa ātmasvarūpatvenābhimato 'vivekibhiḥ |
aviśeṣeṇaitanmaya ityuktasya viśeṣeṇa vāṅmayo manomayaḥ prāṇamaya iti sphuṭīkaraṇam || 3 ||
teṣāmeva prājāpatyānāmannānāmādhibhautiko vistāro 'bhidhīyate
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=246a144a-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login