You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athaiṣa śloko bhavati -- yataś codeti sūryo 'staṃ yatra ca gacchatīti | prāṇād vā eṣa udeti prāṇe 'stam eti | taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti | yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti | tasmād ekam eva vrataṃ caret prāṇyāc caivāpānyāc ca | nen mā pāpmā mṛtyur āpnavad iti | yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati ||
.
.
23. And here there is this Sloka: 'He from whom the sun rises, and into whom it sets' (he verily rises from the breath, and sets in the breath) 'Him the Devas made the law, he only is to-day, and he to-morrow also' (whatever these Devas determined then, that they perform to-day also 1). Therefore let a man perform one observance only, let him breathe up and let him breathe down, that the evil death may not reach him. And when he performs it, let him try to finish it. Then he obtains through it union and oneness with that deity (with prâna).
athaitasyaivārthasya prakāśaka eṣa śloko mantro bhavati | yataśca yasmādvāyorudetyudgacchati sūryaḥ, adhyātmaṃ ca cakṣurātmanā prāṇād astaṃ ca yatra vāyau prāṇe ca gacchatyaparasaṃdhyāsamaye svāpasamaye ca puruṣasya, taṃ devāstaṃ dharmaṃ devāścakrire dhṛtavanto vāgādayo 'gnyādayaśca prāṇavrataṃ ca purā vicārya | sa evādyedānīṃ śvo 'pi bhaviṣyatyapi kāle 'nuvartyate 'nuvartiṣyate ca devairityabhiprāyaḥ | tatremaṃ mantraṃ saṃkṣepato vyācaṣṭa brāhmaṇam - prāṇādvā eṣa sūrya udeti prāṇe 'stameti | taṃ devāścakrire dharmaṃ sa evādya sa u śva ityasya kor'thaḥ? ityucyate - yadvai ete vratamamurhi amuṣminkāle vāgādayo 'gnyādayaśca prāṇavrataṃ vāyuvrataṃ cādhriyanta, tadevādyāpi kurvantyanuvartate 'nuvartiṣyante ca | vrataṃ tairabhagnameva | yattu vāgādivratamagnyādivrataṃ ca tadbhagnameva, teṣāmastamanakāle svāpakāle ca vāyau prāṇe ca nimsuktidarśanāt | athaitadanyatroktam"yadā vai puraṣaḥ svapiti prāṇaṃ tarhi vāgapyeti prāṇaṃ manaḥ prāṇaṃ cakṣuḥprāṇaṃ śrotraṃ yadā prabudhyate prāṇādevādhi punarjāyanta ityadhyātmamathādhidaivataṃ yadā vā agniranugacchati vāyuṃ tarhyanūdvāti yadādityo 'stameti vāyuṃ tarhi praviśati vāyuṃ candramā vāyau diśaḥ pratiṣṭhitā vāyorevādhi punarjāyante"iti | yasmāde etadeva vrataṃ vāgādiṣvagnyādiṣu cānugataṃ yadetadvāyośca prāṇasya ca parispandātmakatvaṃ sarvedevairuvartyamānaṃ vratam tasmādanyo 'pyokameva vrataṃ caret | kiṃ tata? prāṇyātprāṇanavyāpāraṃ kuryādapānyādapānanadhyāpāraṃ ca;na hi prāṇāpānavyāpārasya prāṇanāpānanalakṣaṇasyoparamo 'sti |
tasmāttadevaikaṃ vrataṃ careddhitvendriyāntaravyāpāraṃ nenmā māṃ pāpmā mṛtyuḥ śramarūpyāpnuvadāpnuyāt |
necchabdaḥ paribhaye -'yadyahamasmād vratātpracyutaḥ syām, grasta evāhaṃ mṛtyunā'ityevaṃ trasto dhārayetprāṇavratamityabhiprāyaḥ |
yadi kadācid u caretprārabheta prāṇavratam, samāpipayiṣetsamāpayitumicchet;yadi hyasmād vratāduparametprāṇaḥ paribhūtaḥ syāddevāśca;tasmātsamāpayedeva |
tena u tenānena vratena prāṇātmapratipattyā sarvabhūteṣu - vāgādayo 'gnyādayaśca madātmakā eva, ahaṃ prāṇa ātmā sarvaparispandakṛt - evaṃ tenānena vratadhāraṇena etasyā eva prāṇadevatāyāḥ sāyujyaṃ sayugbhāvamekātmatvaṃ salokatāṃ samānalokatāṃ vā ekasthānatvam - vijñānamāndyopekṣametat - jayati prāpnotīt || 23 ||
iti bṛhadāraṇyakopaniṣadbhāṣye prathamādhyāye pañcamaṃ saptānnabrahmaṇam || 5 ||
yadetadavidyāviṣayatvena prastutaṃ sādhyasādhanalakṣaṇaṃ vyākṛtaṃ jagat prāṇātmaprāptyantotkarṣavadapi phalam, yā caitasya vyākaraṇātprāgavasthā avyākṛtaśabdavācyā vṛkṣabījavatsarvametat |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=247439d6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login