You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha karmaṇām ātmety etad eṣām uktham | ato hi sarvāṇi karmāṇy uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvaiḥ karmabhiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi karmāṇi bibharti | tad etat trayaṃ sad ekam ayam ātmā | ātmo ekaḥ sann etat trayam | tad etad amṛtaṃ satyena channam | prāṇo vā amṛtam | nāmarūpe satyam | tābhyām ayaṃ prāṇaś channaḥ ||
.
.
3. Next, of the works, that which is called Body is the Uktha (hymn), for from it all works arise. It is their Sâman (song), for it is the same as all works. It is their Brahman (prayer), for it supports all works. That being a triad is one, viz. this Self; and the Self, being one, is that triad. This is the immortal, covered by the true. Verily breath is the immortal, name and form are the true, and by them the immortal is covered.
athedānīṃ sarvakarmaviśeṣāṇāṃ mananadarśanātmakānāṃ calanātmakānāṃ ca kriyāsāmānyamātre 'ntarbhāva ucyate | katham? sarveṣaṃ karmaviśeṣāṇāmātmā śarīraṃ sāmānyamātmā, ātmanaḥ karma ātmetyucyate | 'ātmanā hi śarīreṇa karma karoti'ityuktam | śarīre ca sarvaṃ karmābhivyajyat | ataḥ tātsthyāttacchabdaṃ karmakarmasāmānyamātraṃ sarveṣāmukthamityādi pūrvavat | tadetadyathoktaṃ nāma rūpaṃ karma trayamitaretarāśrayam, itaretarābhivyaktikāraṇam, itaretarapralayaṃ saṃhataṃ tridaṇḍaviṣṭambhavat sadekam | kenātmanaikatvam? ityucyate - ayamātmāyaṃ piṇḍaḥ kāryakaraṇātmasaṅghātaḥ tathānnatraye vyākhyātaḥ'etanmayo vā ayamātmā'ityādinā;etāvaddhīdaṃ sarvaṃ vyākṛtamavyākṛtaṃ ca yaduta nāma rūpaṃ karmeti, ātmā u eko 'yaṃ kāryakaraṇasaṅghātaḥ sannadhyātmādhibhūtādhidaivabhāvena vyavasthitametadeva trayaṃ nāma rūpaṃ karmeti | tadetadvakṣyamāṇam | amṛtaṃ satyenacchannamityetasya vākyasyārthamāha - prāṇo vā amṛtaṃ karaṇātmako 'ntarupaṣṭambhaka ātmabhūto 'bhūto 'vināśī;nāmarūpe satyaṃ kāryātmake śarīrāvasthe;kriyātmakastu prāṇastayorupaṣṭambhako bāhy bāhy ābhyāṃ śarīrātmakābhyāmupajanāpāyadharmibhyāṃ martyābhyāṃ channo 'prakāśīkṛtaḥ | etadevasaṃsārasatatvamavidyāviṣayaṃ pradarśitam | ata ūrdhvaṃ vidyāviṣaya ātmādhigantavya ithi caturthaṃ ārabhyate ||3 || ||
iti prathamādhyāye ṣaṣṭhamukthabrāhmaṇam || 6 ||
ADHYĀYA 2
ātmetyevopāsīta tadanveṣaṇe ca sarvamanviṣṭaṃ syāttadeva cā'tmatattvaṃ sarvasmātpreyastvādanveṣṭavyam | ātmānamevāvedahaṃ brahmāsmītyātmatattvamekaṃ vidyāviṣayaḥ | yastu bhedadṛṣṭiviṣayaḥ so 'nyo 'sāvanyo 'hamasmīti na sa vedetyavidyāviṣayaḥ | "ekadhaivānudraṣṭavyam" "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"ityevamādibhiḥ pravibhatkau vidyāviṣayau sarvopaniṣatsu | tatra cāvidyāviṣayaḥ sarva eva sādhyasādhanādibhedaviśeṣaviniyogena vyākhyātaḥ-ā tṛtīyādhyāyaparisamāpteḥ | sa ca vyākhyāto 'vidyāviṣayaḥ sarva eva dviprakāraḥ- antaḥ prāṇa upaṣṭambhako gṛhasyeva stambhādilakṣaṇaḥ prakāśako 'mṛtaḥ | bāhyaśca kāryalakṣaṇo 'prakāśaka upajanāpāyadharmakastṛṇakuśamṛttikāsamo gṛhasyeva satyaśabdavācyo martyaḥ tenāmṛtaśabdavācyaḥ prāṇaśchanna iti copasaṃhratam | sa eva ca prāṇo bāhyādhāramedeṣvanekadhā vistṛtaḥ; prāṇa eko deva ityucyate | tasyaiva bāhyaḥ piṇḍa ekaḥ sādhāraṇaḥ---virāḍ vaiśvānara ātmā puruṣavidhaḥ prajāpatiḥ ko hiraṇyagarbha ityādibhiḥ piṇḍapradhānaiḥ śabdairākhyāyate sūryādipravibhaktakaraṇaḥ |
ekaṃ cānekaṃ ca brahma etāvadeva, nātaḥ paramasti pratyekaṃ ca śarīrabhedeṣu parisamāptaṃ cetanāvatkartṛ bhoktṛ cetyavidyāviṣayameva ātmatvenopagato gārgyo brāhmaṇo vaktā upasthāpyate ; tadviparītātmadṛgajātaśatruḥ śrotā; evaṃ hi yataḥ pūrvapakṣasiddhāntākhyāyikārūpeṇa samarpyamāṇor'thaḥ śrotuścittasya vaśameti; viparyaye hi tarkaśāstravat kevalārthānugamavākyaiḥ samarpyamāṇo durvijñeyaḥ syādatyantasūkṣmatvādvastunaḥ | tathā ca kāṭhake-"śravaṇāyāpi bahubhiryo na labhyaḥ"ityādivākyaiḥ su saṃskṛtadevabuddhigamyatvaṃ sāmānyamātrabuddhyāgamyatvaṃ ca saprapañcaṃ darśitam | "ācāryavānpuruṣo veda""ācāryāddhaiva vidyā"iti cacchāndogye | "upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ"iti ca gītāsu | ihāpi ca śākalyayājñavalkyasaṃvādena atigahvaratvaṃ mahatā saṃrambheṇa brahmaṇo vakṣyati-tasmāścilaṣṭa eva ākhyāyikārūpeṇa pūrvapakṣasiddhāntarūpamāpādya vasyusamarpaṇārtha ārambhaḥ |
ācāravidhyupadeśārthaśca--evamācāravatorvattkṛśrokrorākhyāyikānugater'tho 'vagamyate | kevalatarkabudviniṣedhārthā cākhyāyikā--"naiṣā tarkeṇa matirāpaneyā""na tarkaśāstradagdhāya"iti śrutismṛtibhyām | śradvā ca brahmavijñāne paramaṃ sādhanamityākhyāykārthaḥ | tathā hi gārgyājātaśatravoratīva śradvālutāddṛśyate ākhyāyikāyām;"śradvāṃllabhate jñānam"iti ca smṛtiḥ |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2475be89-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login