You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tam etāḥ saptākṣitaya upatiṣṭhante | tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ | atha yā akṣann āpas tābhiḥ parjanyaḥ | yā kanīnakā tayādityaḥ | yat kṛṣṇaṃ tenāgnir | yac chuklaṃ tenendraḥ | adharayainaṃ vartanyā pṛthivy anvāyattā | dyaur uttarayā | nāsyānnaṃ kṣīyate ya evaṃ veda ||
.
.
2. Then the seven imperishable ones approach him. There are the red lines in the eye, and by them Rudra clings to him. There is the water in the eye, and by it Parganya clings to him. There is the pupil, and by it Âditya (sun) clings to him, There is the dark iris, and by it Agni clings to him. There is the white eye-ball, and by it Indra, clings to him. With the lower eye-lash the earth, with the upper eye-lash the heaven clings to him. He who knows this, his food does never perish.
tametāḥ saptākṣitaya upatiṣṭhantetaṃ karaṇātmakaṃ prāmaṃ śarīre 'nnabandhanaṃ cakṣuṣyūḍhametā vakṣyamāṇāḥ sapta saptasaṅkhyākā akṣitayo 'kṣitihetutvādupatiṣṭhante | yadyapi mantrakaraṇe tiṣṭhatirupapūrva ātmanepadī bhavati, ihāpi sapta devatābhidhānāni mantrasthānīyāni karaṇāni;tiṣṭhaterato 'trāpyātmanepadaṃ na viruddham |
kāstā akṣitayaḥ? ityucyante-tattatra yā imāḥ prasiddhāḥ, akṣannakṣaṇi lohinyo lohitā rājayo rekhāḥ, tābhirdvārabhūtābhirenaṃ madhyamaṃ prāṇaṃ rudro 'nvāyatto 'nugataḥ; atha yā akṣannakṣaṇyāpo dhūmādisaṃyogenābhivyajyamānāḥ, tābhiradbhirdvārabhūtābhiḥ parjanyo devatātmānvāyatto | ñanugata upatiṣṭhata ityarthaḥ | sa cānnabhūto 'kṣitiḥ prāṇasya;"parjanye varṣatyānandinaḥ prāṇā bhavanti"iti śrutyantarāt |
yā kanīnakā dṛkchaktistayā kanīnakayā dvāreṇādityo madhyamaṃ prāṇamupatiṣṭhate;yatkṛṣṇaṃ cakṣuṣi tenainamagnirupatiṣṭhate;yacchuklaṃ cakṣuṣi tenendraḥ;adharayā vartanyā pakṣmaṇainaṃ pṛthivyanvāyattā, adharatvasāmānyāt;
etāḥ saptānnabhūtāḥ prāṇasya santatamupatiṣṭhante-ityevaṃ yo veda, tasyaitatphalam-nāsyānnaṃ kṣīyate, ya evaṃ veda || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24839e09-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login