You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad etan mūrtaṃ yad anyad vāyoś cāntarikṣāc ca | etan martyam | etat sthitam | etat sat | tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati | sato hy eṣa rasaḥ ||
.
.
2. Everything except air and sky is material, is mortal, is solid, is definite. The essence of that which is material, which is mortal, which is solid, which is definite is the sun that shines, for he is the essence of sat (the definite).
tadetanmūrtaṃ mūrcchitāvayavam itaretarānupraviṣṭāvayavaṃ ghanaṃ saṃhatamityarthaḥ | kiṃ tat? yadanyat;kasmādanyat? vāyoścāntarikṣācca bhūtadvayāt-pariśeṣāt pṛthivyādibhūtatrayam | etanmartyam-yadetanmūrtākhyaṃ bhūtatrayamidaṃ martyaṃ maraṇadharmi;kasmāt? yasmātsthitametat;paricchinnaṃ hyarthāntareṇa samprayujyamānaṃ virudhyate-yathā ghaṭaḥ stambhakuṇḍyādinā;tathā mūrtaṃ sthitaṃ paricchinnam arthāntarasambandhi tator'thāntaravirodhānmartyam;etatsadviśeṣya māṇāsādhāraṇadharmavat, tasmāddhi paricchinnam, paricchinnatvānmartyam ato mūrtam;mūrtatvādvā martyam, martyatvātsthitam, sthitatvātsat | ato 'nyonyāvyabhicārāccaturṇāṃ dharmāṇāṃ yatheṣṭaṃ viśeṣaṇaviśeṣyabhāvo hetuhetumadbhāvaśca darśayitavyaḥ | sarvathāpi tu bhūtatrayaṃ catuṣṭayaviśeṣaṇaviśiṣṭaṃ mūrtaṃ rūpaṃ brahmaṇaḥ | tatra caturṇāmekasmingṛhīte viśeṣaṇe itaradgṛhītameva viśeṣaṇamityāha-tasyaitasya mūrtasya, etasya martyasya, etasya sthitasya, etasya sataḥ-catuṣṭayaviśeṣaṇasya bhūtatrayasyetyarthaḥ, eṣa rasaḥ sāra ityarthaḥ |
trayāṇāṃ hi bhūtānāṃ sāriṣṭhaḥ savitā;etatsārāṇi trīṇi bhūtāni, yata etatkṛtavibhajyamānarūpaviśeṣaṇāni bhavanti;ādhidaivikasya kāryasyaitadrūpam-yatsavitā yadetanmaṇḍalaṃ tapati;sato bhūtatrayasya hi yasmādeṣa rasa ityetad gṛhyate |
mūrto hyeṣa savitā tapati, sāriṣṭhaśca |
yattvādhidaivikaṃ karaṇaṃ maṇḍalasyābhyantaram, tadvakṣyāmaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24870e72-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login