You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athāmūrtam | vāyuś cāntarikṣaś ca | etad amṛtam | etad yat | etat tyam | tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ | tyasya hy eṣa rasa | ity adhidaivatam ||
.
.
3. But air and sky are immaterial, are immortal, are fluid, are indefinite. The essence of that which is immaterial, which is immortal, which is fluid, which is indefinite is the person in the disk of the sun, for he is the essence of tyad (the indefinite). So far with regard to the Devas.
athāmūrtam-athādhunāmūrtamucyate | vāyuścāntarikṣaṃ ca yatpariśeṣitaṃ bhūtadvayam-etadamṛtam, amūrtatvāt;asthitam, ato 'virudhyamānaṃ kenacit, amṛtamamaraṇadharmi | etadyatsthitaviparītam, vyāpi, aparicchinnam, yasmāt 'yat'etad anyebhyo 'pravibhajyamānaviśeṣam, atastyat, 'tyat'iti parokṣābhidhānārhameva-pūrvavat |
tasyaitasyāmūrtasya tasyāmṛtasyaitasya yata etasya tyasya catuṣṭayaviśeṣaṇasyāmūrtasyaiṣa rasaḥ;ko 'sau? ya
eṣa etasminmaṇḍale puruṣaḥ-karaṇātmako hiraṇyagarbhaḥ prāṇa ityabhidhīyate yaḥ, sa eṣo 'mūrtasya bhūtadvayasya rasaḥ pūrvavatsāriṣṭhaḥ | etatpuruṣasāraṃ cāmūrtaṃ bhūtadvayamhairaṇyagarbhaliṅgārambhāya hi bhūtadvayābhivyaktiravyākṛtāt | tasmāttadarthyāttatsāraṃ bhūtadvayam | tyasya hyeṣa rasaḥ-yasmādyo maṇḍalasthaḥ puruṣo maṇḍalavanna gṛhyate sāraśca bhūtadvayasya, tasmādasti maṇḍalasthasya puruṣasya bhūtadvayasya ca sādharmyam, tasmādyuktaṃ prasiddhavadvetūpādānam-tyasya hyeṣa rasa iti |
rasaḥ kāraṇaṃ hiraṇyagarbhavijñānātmā cetana iti kecit | tatra ca kila hiraṇyagarbhavijñānātmanaḥ karma vāyvantarikṣayoḥ prayoktṛ, tatkarma vāyvantarikṣādhāraṃ sadanyeṣāṃ bhūtānāṃ prayoktṛ bhavati;tena svakarmaṇā vāyvantarikṣayoḥ prayokteti tayo rasaḥ kāraṇamucyata iti |
tanna, mūrtarasenātulyatvāt | mūrtasya tu bhūtatrayasya raso mūrtameva maṇḍalaṃ dṛṣṭaṃ bhūtatrayasya raso mūrtameva maṇḍalaṃ dṛṣṭaṃ bhūtatrayasamānajātīyam, na cetanaḥ;tathāmūrtayorapi bhūtayostatsamānajātīyenaivāmūrtasena yuktaṃ bhavitum;vākyapravṛttestulyatvāt;yathā hi mūrtāmūrte catuṣṭayadharmavatī vibhajyete, tathā rasarasavatorapi mūrtāmūrtayostulyenaiva nyāyena yukto vibhāgaḥ, na tvardhavaiśasam |
mūrtarase 'pi maṇḍalopādhiścetano vivakṣyata iti cet? atyalpamidamucyate, sarvatraiva tu mūrtāmūrtayorbrahmarūpeṇa vivakṣitatvāt |
puruṣaśabdo 'cetane 'nupapanna iti cet! na, pakṣapucchādiviśiṣṭasyaiva liṅgasya puruṣaśabdadarśanāt |
"na vā itthaṃ santaḥ śakṣyāmaḥ prajāḥ prajanayitumimānsapta puruṣānekaṃ puruṣaṃ karavāmeti ta etānsapta puruṣānekaṃ puruṣamakurvan"ityādau annarasamayādiṣu ca śrutyantare puruṣaśabdaprayogāt |
ityadhidaivatamityuktopasaṃhāro 'dhyātmavibhāgoktyarthaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24879c86-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login