You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athādhyātmam | idam eva mūrtaṃ yad anyat prāṇāc ca yaś cāyam antar ātmann ākāśaḥ | etan martyam | etat sthitam | etat sat | tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yac cakṣuḥ | sato hy eṣa rasaḥ ||
.
.
4. Now with regard to the body. Everything except the breath and the ether within the body is material, is mortal, is solid, is definite. The essence of that which is material, which is mortal, which is solid, which is definite is the Eye, for it is the essence of sat (the definite).
athādhunādhyātmaṃ mūrtāmūrtayorvibhāga ucyate-kiṃ tanmūrtam? idameva, kiṃ cedam? yadanyatprāṇāccavāyoryaścāyamantarabhyantare ātmannātmanyākāśaḥ khaṃ śarīrasthaśca yaḥ prāṇa etad dvayaṃ varjayitvā yadanyaccharīrārambhakaṃ bhūtatrayam, etanmartyamityādi samānamanyatpūrveṇa |
etasya sato hyeṣa rasaḥ-yaccakṣuriti; ādhyātmikasya śarīrārambhakasya kāryasyaiṣa rasaḥ sāraḥ; tena hi sāreṇa sāravadidaṃ śarīraṃ samastaṃ yathādhidaivatamādityamaṇḍalena |
prāthamyācca-cakṣuṣī eva prathame sambhavataḥ sambhavata iti |
"tejo raso niranartatāgniḥ"iti liṅgāt; taijasaṃ hi cakṣuḥ; etatsāram; taijasaṃ hi cakṣuḥ; etatsāram ādhyātmikaṃ bhūtatrayam; sato hyeṣa rasa iti mūrtatvasāratve hetvarthaḥ || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24882b49-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login