You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tasya haitasya puruṣasya rūpam | yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam | sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda | athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyaṃ satyasya satyam iti | prāṇā vai satyam | teṣām eṣa satyam ||
.
.
6. And what is the appearance of that person? Like a saffron-coloured raiment, like white wool, like cochineal, like the flame of fire, like the white lotus, like sudden lightning. He who knows this, his glory is like unto sudden lightning. Next follows the teaching (of Brahman) by No, no 1! for there is nothing else higher than this (if one says): 'It is not so.' Then comes the name 'the True of the True,' the senses being the True, and he (the Brahman) the True of them.
tasya haitasya puruṣasya karaṇātmano liṅgasya rūpaṃ vakṣyāmo vāsanāmayaṃ mūrtāmūrtavāsanāvijñānamayasaṃyogajanitaṃ vicitraṃ paṭabhitticitravanmāyendrajālamṛgatṛṣṇikopamaṃ sarvavyāmohāspadametāvanmātrameva ātmeti vijñānavādino vaināśikā yatra bhrāntāḥ, etadeva vāsanārūpaṃ paṭarūpavadātmano dravyasya guṇa iti naiyāyikā vaiśeṣikāśca sampratipannāḥ, idamātmārthaṃ triguṇaṃ svatantraṃ pradhānāśrayaṃ puruṣārthena hetunā pravartata iti sāṅkhyāḥ |
aupaniṣadaṃmanyā api kecitprakriyāṃ racayanti-mūrtāmūrtarāśirekaḥ, paramātmarāśiruttamaḥ, tābhyāmanyo 'yaṃ madhyamaḥ kila tṛtīyaḥ kartrā bhoktrāvijñānamayena ajātaśatrupratibodhitena saha vidyākarmapūrvaprajñāsamudāyaḥ;prayoktā karmarāśiḥ, prayojyaḥ pūrvokto mūrtāmūrtabhūtarāśiḥ sādhanaṃ ceti | tatra ca tārkikaiḥ saha sandhiṃ kurvanti | liṅgāśrayaścaiṣa karmarāśirityuktvā punastatasrasyantaḥ sāṅkhyatvabhayāt, sarvaḥ karmarāśiḥ-puṣpāśraya iva gandhaḥ puṣpaviyoge 'pi puṭatailāśrayo bhavati, tadvat-liṅgaviyoge 'pi paramātmaikadeśamāśrayati, sa paramātmaikadeśaḥ kilānyata āgatena guṇena karmaṇā saguṇo bhavati nirguṇo 'pi san, sa kartā bhoktā badhyate mucyate ca vijñānātmā - iti vaiśeṣikacittamapyanusaranti;sa ca karmarāśirbhūtarāśerāgantukaḥ, svato nirguṇa eva paramātmaikadeśatvāt;svata utthitā avidyā anāgantukāpyūṣaravadanātmadharmaḥ-ityanayā kalpanayā sāṅkhyacittamanuvartante |
sarvametattārkikaiḥ saha sāmañjasyakalpanayā ramaṇīyaṃ paśyanti, lopaniṣatsiddhāntaṃ sarvanyāyavirodhaṃ ca paśyanti;katham? uktā eva tāvatsāva yavatve paramātmanaḥ
saṃsāritvasavraṇatvakarmaphaladeśasaṃsāritvasavraṇatvakarmaphaladeśasaṃsaraṇānupapattyādayo doṣāḥ;nityabhede ca vijñānātmanaḥ pareṇaikatvānupapattiḥ |
liṅgameveti cetparamātmana upacaritadeśatvena kalpitaṃ ghaṭakarakabhūchidrākāśādivat, tathā liṅgaviyoge 'pi paramātmadeśāśrayaṇaṃ vāsanāyāḥ | avidyāyāṣca svata utthānam ūṣaravat-ityādikalpanānupapannaiva | na ca vāsya deśavyatirekeṇa vāsanāyā vastvantarasañcaraṇaṃ manasāpi kalpayituṃ śakyam |
na ca śrutayo gacchanti"kāmaḥ saṅkalpo vicikitsā" "hṛdaye hyeva rūpāṇi" "dhyāyatīva lelāyatīva" "kāmā ye 'sya hṛdi śritāḥ""tīrṇo hi tadā sarvāñchokānhṛdayasya"ityādyāḥ | na cāsāṃ śrutīnāṃ śrutādarthāntarakalpanā nyāyyā, ātmanaḥ parabrahmatvopapādanārthaparatvādāsām, etāvanmātrārthopakṣayatvācca sarvopaniṣadām | tasmācchrutyarthakalpanākuśalāḥ sarva evopaniṣadarthamanyathā kurvanti | tathāpi vedārthaścetsyātkāmaṃ bhavatu, na me dveṣaḥ |
na ca 'dva vāva brahmaṇo rūpe'iti rāśitrayapakṣe samañjasam;yadā tu mūrtāmūrte tajjanitavāsanāśca mūrtāmūrte dve rūpe, brahma ca rūpi tṛtīyam, na cānyaccaturthamantarāletadā etadanukūlamavadhāraṇam, dve eva brahmaṇo rūpe iti;anyathā brahmaikadeśasya vijñānātmano rūpe iti kalpyam, paramātmano vā vijñānātmadvāreṇeti | tadā ca rūpe eveti dvivacanamasamañjasam, rūpāṇīti vāsanābhiḥ saha bahuvacanaṃ yuktataraṃ syāt- dve ca mūrtāmūrte vāsanāśca tṛtīyamiti |
atha mūrtāmūrte eva paramātmano rūpe, vāsanāstu vijñānātmana iti cet-tadā vijñānātmadvāreṇa vikriyamāṇasya paramātmanaḥ-itīyaṃ vācoyuktiranarthikā syāt, vāsanāyā api vijñānātmadvāratvasya aviśiṣṭatvāt;na ca vastu
vastvantaradvāreṇa vikriyata iti mukhyayā vṛttyā śakyaṃ kalpayitum;na ca vijñānātmā paramātmano vastvantaram, tathā kalpanāyāṃ siddhāntahānāt | tasmād vedārthamūḍhānāṃ svacittaprabhavā evamādikalpanā akṣarabāhyāḥ;na hyakṣarabāhyo vedārtho vedārthopakārī vā, nirapekṣatvādvedasya prāmāṇyaṃ prati;tasmādrāśitrayakalpanā asamañjasā |
'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ'iti liṅgātmā prastuto 'dhyātme, adhidaive ca 'ya eṣa etasminmaṇḍale puruṣaḥ'
iti, 'tasya'iti prakṛtopādānātsa evopādīyate yo 'sau tyasyāmūrtasya raso na tu vijñānamayaḥ | nanu vijñānamayasyaivaitāni rupāṇi kasmānna bhavanti? vijñānamayasyāpi prakṛtatvāt, 'tasya'iti ca prakṛtopādānāt | naivam, vijñānamayasyārūpitvena vijijñāpayiṣitatvāt;yadi hi tasyaiva vijñānamayasyaitāni māhārajanādīni rūpāṇi syustasyāva 'neti neti'ityanākhyeyarūpatayādeśo na syāt | nanvanyasyaivāsādeśo na tu vijñānamayasyeti!
na, ṣaṣṭhānte upasaṃhārāt-"vijñātāramare kena vijānīyāt"iti vijñānamayaṃ prastutya"sa eṣa neti neti"iti"vijñāpayiṣyāmi"iti ca pratijñāyā arthavattvāt | yadi ca vijñānamayasyaiva asaṃvyavahāryamātmasvarūpaṃ jñāpayitumiṣṭaṃ syātpradhvastasarvopādhiviśeṣam, tata iyaṃ pratijñārthavatī syāt- yenāsau jñāpito jānātyātmānamevāhaṃ brahmāsmīti, śāsraniṣṭhāṃ prāpnoti na bibheti kutaśca | atha punaranyo vijñānamayaḥ, anyaḥ 'neti neti' iti vyapadiśyate-tadānyadado brahmānyo 'hamasmīti
viparyayo gṛhītaḥ syāt, na 'ātmānamevāvedahaṃ brahmāsmi' iti | tasmāt 'tasya haitasya' iti liṅgapuruśasyai vaitāni rūpāṇi |
satyasya ca satye paramātmasvarūpe vaktavye niravaśeṣaṃ satyaṃ vaktavyam;satyasya ca viśeṣarūpāṇi vāsanāḥ, tāsāmimāni rūpāṇyucyante, etasya puruṣasya prakṛtasya liṅgātmana etāni rūpāṇi;kāni tāni? ityucyante- yathā loke, mahārajanaṃ haridrā tayā raktaṃ māhārajanaṃ yathā vāso loke, evaṃ stryādiviṣayasaṃyoge tādṛśaṃ vāsanārūpaṃ rañjanākāra mutpadyate cittasya, yenāsau puruṣo rakta ityucyate vasrādivat |
yathā ca loke pāṇḍvāvikam, averidam āvikam ūrṇādi, yathā ca tatpāṇḍuraṃ bhavati, tathānyadvāsanārūpam | yathā ca loke indragopo 'tyantarakto bhavati, evamasya vāsanārūpam | kvacidviṣayaviśeṣāpekṣayā rāgasya tāratamyam, kvacitpuruṣacittavṛttyapekṣayā | yathā ca loke 'gnyarcirbhāsvaraṃ bhavati, tathā kvacitkasyacidvāsanārūpaṃ bhavati | yathā pumḍarīkaṃ śuklam, tadvadapi ca vāsanārūpaṃ kasyacidbhavati | yathā sakṛdvidyuktam, yathā loke sakṛdvidyotanaṃ sarvataḥ prakāśakaṃ bhavati, tathā jñānaprakāśavivṛddhyapekṣayā kasyacidvāsanārūpamupajāyate | naiṣāṃ vāsanārūpāṇāmādiranto madhyaṃ saṅkhyā vā, deśaḥ kālo nimittaṃ
vāvadhāryate-asaṅkhyeyatvādvāsanāyāḥ, vāsanāhetūnāṃ cānantyāt | tathā ca vakṣyati ṣaṣṭhe-"idaṃmayo 'domayaḥ"ityādi | tasmānna svarūpasaṅkhyāvadhāraṇārthā dṛṣṭāntāḥ- 'yathā māhārajanaṃ vāsaḥ'ityādayaḥ, kiṃ tarhi? prakārapradarśanārthāḥ-evamprakārāṇi hi vāsanārūpāṇīti | yattu vāsanārūpamabhihitamante-sakṛdvidyotanamiveti, tatkila hiraṇyagarbhasya avyākṛtātprādurbhavataḥ taḍidvatsakṛdeva vyaktirbhavatīti;tattadīyaṃ vāsanārūpaṃ hiraṇyagarbhasya yo veda tasya sakṛdvidyutteva, ha vai ityavadhāraṇārthau, evamevāsya śrīḥ khyātirbhavatītyarthaḥ, yathā hiraṇyagarbhasya-evametadyathoktaṃ vāsanārūpamantyaṃ yo veda |
evaṃ niravaśeṣaṃ satyasya svarūpamabhidhāya, yattatsatyasya satyamavocāma tasyaiva svarūpāvadhāraṇārthaṃ brahmaṇa idamārabhyate-athānantaraṃ satyasvarūpanirdeśānantaram, yatsatyasya satyaṃ tadevāvaśiṣyate yasmādatastasmātsatyasya satyaṃ svarūpaṃ nirdekṣyāmaḥ | ādeśo nirdeśo brahmaṇaḥ | kaḥ punarasau nirdeśaḥ? ityucyate-neti netītyevaṃ nirdeśaḥ |
nanu kathamābhyāṃ 'neti neti'iti śabdābhyāṃ satyasya satyaṃ nirdidikṣitam? ityucyate-sarvopādhiviśeṣāpohena | yasminna kaścidviśeṣo 'sti-nāma vā rūpaṃ vā karma vā bhedo vā jātirvā guṇo vā;taddvāreṇa hi śabdapravṛttirbhavati | na caiṣāṃ kaścid viśeṣo brahmaṇyasti;ato na nirdeṣṭuṃ śakyate-idaṃ taditi | gaurasau spandate śuklo viṣāṇīti yathā loke nirdiśyate, tathā;adhyāropitanāmarūpakarmadvāreṇa brahma nirdiśyate 'vijñānamānandaṃ brahma' 'vijñānaghana eva brahmātmā'ityevamādiśabdaiḥ |
yadā punaḥ svarūpameva nirdidikṣitaṃ bhavati;nirastasarvopādhiviśeṣam, tadā na śakyate kenacidapi prakāreṇa nirdeṣṭum;tadā ayamevābhyupāyaḥ-yaduta prāptanirdeśapratiṣedhadvāreṇa 'neti neti'iti nirdeśaḥ | idaṃ ca nakāradvayaṃ vīpsāvyāptyartham;yadyatprāptaṃ tattanniṣidhyate | tathā ca sati anirdiṣṭāśaṅkā brahmaṇaḥ parihṛtā bhavati;anyathā hi nakāradvayena prakṛtadvayapratiṣedhe, yadanyatprakṛtātpratiṣiddhadvayādbrahma tanna nirdiṣṭam, kīdṛśaṃ nu khalu-ityāśaṅkā na nivartiṣyate;tathā cānarthakaśca sa nirdeśaḥ, puruṣasya vividiṣāyā anivartakatvāt; 'brahma jñapayiṣyāmi'iti ca vākyam aparisamāptārthaṃ syāt |
yadā tu sarvadikkālādivividiṣā nivartitā syāt sarvopādhinirākaraṇadvāreṇa tadā saindhavaghanavadekarasaṃ prajñānaghanamanantaramabāhyaṃ satyasya satyamahaṃbrahmāsmīti sarvato nivartate vividiṣā, ātmanyevāvasthitā prajñā bhavati | tasmādvīpsārthaṃ neti netīti nakāradvayam | nanu mahatā yatnena parikarabandhaṃ kṛtvā kiṃ yuktamevaṃ nirdeśṭuṃ brahma? bāḍham;kasmāt? na hi-yasmāt, 'iti na, iti na'ityetasmāt-itīti vyāptavyaprakārā nakāradvayaviṣayā nirdiśyante, yathā grāmo grāmo ramaṇīya iti, anyatparaṃ nirdeśanaṃ nāsti;tasmādayameva nirdeśo brahmaṇaḥ |
yaduktam- 'tasyopaniṣatsatyasya satyam'iti, evaṃprakāreṇa satyasya satyaṃ tatparaṃ brahma;ato yuktamuktaṃ nāmadheyaṃ brahmaṇaḥ, nāmaiva nāmadheyam;kiṃ tat? satyasya satyaṃ prāṇā vai satyaṃ teṣāmeṣa satyamiti || 6 ||
iti tṛtīyaṃ brāhmaṇam || 3 ||
ātmetyevopāsīta;tadeva tasminsarvasminpadanīyamātmatattvam, yasmātpreyaḥ putrādeḥ-ityupanyastasya vākyasya vyākhyānaviṣaye sambandhaprayojane abhihite- 'tadātmānamevāvedahaṃ brahmāsmīti tasmāttatsarvamabhavat'iti;evaṃ pratyagātmā brahmavidyāyā viṣaya ityetadupanyastam | avidyāyāśca viṣayaḥ- 'anyo 'sāvanyo 'hamasmīti na sa veda'ityārabhya cāturvarṇyapravibhāgādinimittapāṅktakarmasādhyasādhanalakṣaṇo bījāṅkuravadvyākṛtāvyākṛtasvabhāvo nāmarūpakarmātmakaḥ saṃsāraḥ 'trayaṃ vā idaṃ nāma rūpaṃ karma'ityupasaṃhṛtaḥ | śāsrīya utkarṣalakṣaṇo brahmalokānto 'dhobhāvaśca sthāvarānto 'śāsrīyaḥ pūrvameva pradarśitaḥ- 'dvayā ha'ityādinā | etasmādavidyāviṣayādviraktasya pratyagātmaviṣayabrahmavidyāyāmadhikāraḥ kathaṃ nāma syāditi-tṛtīye 'dhyāye upasaṃhṛtaḥ samasto 'vidyāviṣayaḥ | caturthe tu brahmavidyāviṣayaṃ pratyagātmānam 'brahma te bravāṇi'iti 'brahma jñapayiṣyāmi'iti ca prastutya, tadbrahmaikamadvayaṃ sarvaviśeṣaśūnyaṃ kriyākārakaphalasvabhāvasatyaśabdavācyāśeṣabhūtadharmapratiṣedhadvāreṇa 'neti neti'iti jñāpitam |
asyā brahmavidyāyā aṅgatvena saṃnyāso vidhitsitaḥ, jāyāputravittādilakṣaṇaṃ pāṅktaṃ karmāvidyāviṣayaṃ yasmānnātmaprāptisādhanam; anyasādhanaṃ hyanyasmai phalasādhanāya prayujyamānaṃ pratikūlaṃ bhavati | na hi bubhukṣāpipāsānivṛttyarthaṃ dhāvanaṃ gamanaṃ vā sādhanam; manuṣyalokapitṛlokadevalokasādhanatvena hi putrādisādhanāni śrutāni, nātmaprāptisādhanatvena | viśeṣitatvācca; na ca brahmavido vihitāni, kāmyatvaśravaṇāt- 'etāvānvai kāmaḥ' iti | brahmavidaścāptakāmatvādāptakāmasya kāmānupapatteḥ | "yeṣāṃ no 'yamātmāyaṃ lokaḥ"iti ca śruteḥ |
kecittu brahmavido 'pyeṣaṇāsambandhaṃ varṇayanti, tairbṛhadāraṇyakaṃ na śrutam; putrādyeṣaṇānāmavidvadviṣayatvam; vidyāviṣaye ca-"yeṣāṃ no 'yamātmāyaṃ lokaḥ"ityataḥ"kiṃ prajayā kariṣyāmaḥ"ityeṣa vibhāgastairna śrutaḥ śrutyā kṛtaḥ; sarvakriyākārakaphalopamardasvarūpāyāṃ ca vidyāyāṃ satyām, saha kāryeṇāvidyāyā anupapattilakṣaṇaśca virodhastairna vijñātaḥ |
vyāsavākyaṃ ca tairna śrutam; karmavidyāsvarūpayorvidyāvidyātmakayoḥ pratikūlavartanaṃ virodhaḥ;
"yadidaṃ vedavacanaṃ kuru karma tyajeti ca |
kāṃ gatiṃ vidyayā yānti kāṃ ca gacchanti karmaṇā ||
etadvai śrotumicchāmi tadbhavānprabravītu me |
etāvanyonyavairūpye vartete pratikūlataḥ |
"ityevaṃ pṛṣṭasya prativacanena - "karmaṇā badhyate janturvidyayā ca vimucyate |
tasmātkarma na kurvanti yatayaḥ pāradarśinaḥḥ ||
ityevamādivirodhaḥ pradarśitaḥ | tasmānna sādhanāntarasahitā brahmavidyā puruṣārthasādhanam, sarvavirodhāt, sādhananirapekṣaiva puruṣārthasādhanamiti pārivrājyaṃ sarvasādhanasaṃnyāsalakṣaṇamaṅgatvena vidhitsyate | etāvadeva amṛtatvasādhanam ityavadhāraṇāt, ṣaṣṭhasamāptau, liṅgācca-karmī sanyājñavalkyaḥ pravavrājeti | maitreyyai ca karmasādhanarahitāyai sādhanatvenāmṛtatvasya brahmavidyopadeśād vittanindāvacanācca | yadi hyamṛtatvasādhanaṃ karma syād vittasādhyaṃ pāṅktaṃ karma, iti tannindāvacanamaniṣṭaṃ syāt | yadi tu paritityājayiṣitaṃ karma, tato yuktā tatsādhananindā |
karmādhikāranimittavarṇāśramādipratyayopamardācca-"brahma taṃ parā dāt" "kṣatraṃ taṃ parādāt"ityādeḥ | na hi brahmakṣatrādyātmapratyayopamarde, brāhmaṇenedaṃ kartavyaṃ kṣatriyeṇedaṃ kartavyamiti viṣayābhāvādātmānaṃ labhate vidhiḥ | yasyaiva puruṣasyopamarditaḥ pratyayo brahmakṣatrādyātmaviṣayaḥ, tasya tatpratyayasaṃnyāsāt tatkāryāṇāṃ karmaṇāṃ karmasādhanānāṃ ca arthaprāptaśca sanyāsaḥ | tasmādātmajñānāṅgatvena saṃnyāsavidhitsayaiva ākhyāyikeyamārabhyate-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24894785-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login