You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa hovāca yājñavalkyaḥ -- priyā batāre naḥ satī priyaṃ bhāṣase | ehy āssva | vyākhyāsyāmi te | vyācakṣāṇasya tu me nididhyāsasveti ||
.
.
4. Yâgñavalkya replied: 'Thou who art truly dear to me, thou speakest dear words. Come, sit down, I will explain it to thee, and mark well what I say.'
sa hovāca yājñavalkyaḥ | evaṃ vittasādhye 'mṛtatvasādhane pratyākhyāte, yājñavalkyaḥ svābhiprāyasampattau tuṣṭa āha;sa hovāca-priyeṣāṭā, batetyanukampyāha, are maitreyi no 'smākaṃ pūrvamapi priyā satī bhavantī idānīṃ priyameva cittānukūlaṃ bhāṣase;ata ehyāḥsvopaviśa vyākhyāsyāmi-yatte tava iṣṭam amṛtatvasādhanam ātmajñānaṃ
kathayiṣyāmi |
vyācakṣāṇasya tu me mama vyākhyānaṃ kurvato nididhyāsasva vākyānyarthato niścayena dhyātumiccheti || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=248b924e-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login