You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti | yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt | yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt | vijñātāram are kena vijānīyād iti ||
.
.
14. 'For when there is as it were duality, then one sees the other, one smells the other, one hears the other, one salutes the other, one perceives the other, one knows the other; but when the Self only is all this, how should he smell another, how should he see another, how should he hear another, how should he salute another, how should he perceive another, how should he know another? How should he know Him by whom he knows all this? How, O beloved, should he know (himself), the Knower?'
kathaṃ tarhi pretya saṃjñā nāstītyucyate | śṛṇu | yatra yasminnavidyākalpite kāryakaraṇasaṃghātopādhijanite viśeṣātmani khilyabhāve hi yasmādaddvaitamiva pāramārthato 'dvaite brahmaṇi dvaitamiva bhinnamiva vastvantaramātmana upalakṣyate | nanu dvaitenopamīyamānatvāddvaitasya pāramārthikatvamiti | na | 'vācā'rambhaṇaṃ vikāro nāmadheyami'ti śrutyantarā 'dekamevā'dvitīyamātmaivedaṃ sarvāmiti ca | tattatra yasmāddvaitamiva tasmādevetaro 'sau paramātmanaḥ khilyabhūta ātmāparamārthaścandroderivodakacandrādipratibimba itaro ghrātetareṇa dhrāṇenetaraṃ ghrātavyaṃ jighrati | itara itaramiti kārakapradarśanārthaṃ jighratīti kriyāphalayorabhidhānam | yathā chinttīti yathodyamyodyamya nipātanaṃ chedasya ca dvaidhībhāva ubhayaṃ chinattītyekenaiva śabdenābhidhīyate kriyāvasānatvātkriyāvyatirekeṇa ca tatphalasyānupalambhāt | itaro ghrāṇetareṇa ghrāṇenetaraṃ ghratavyaṃ jighrati tathā sarvaṃ pūrvavadvijānāti | iyamavidyāvadavasthā |
yatra tu brahmavidyayāvidyā nāśamupagamitā tatrā'tmavyatirekeṇānyasyābhāvaḥ | yatra vā asya brahmavidaḥ sarvaṃ nāmarūpādyātmanyeva pravilāpitamātmaiva saṃvṛttaṃ yatraivamātmaivābhūttatra kena karaṇena kaṃ dhrātavyaṃ ko jighrettathā paśyodvijānīyāt | sarvatra hi kārakasādhyā kriyā | ataḥ kārakābhāve 'nupapattiḥ kriyāyāḥ kriyābhāve ca phalābhāvaḥ | tasmādavidyāyāmeva satyāṃ kriyākārakaphalavyavahāro na brahmavidaḥ | ātmatvādeva sarvasya nā'tmavyatirekeṇa kārakaṃ kriyāphalaṃ vāsti | nacānātmā sansarvamātmaiva bhavati kasyacit | tasmādavidyayaivānāttmatvaṃ parikalpitaṃ na tu paramārthata ātmavyatirekeṇāsti kiñcit | tasmātparamārthātmaikatvapratyaye kriyākārakaphalapratyayānupapattiḥ | ato virodhādbrahmavidaḥ kriyāṇāṃ tatsādhanānāṃ cāntyantameva nivṛttiḥ | kena kimiti kṣepārthaṃ vacanaṃ prakārāntarānupapattidarśanārtham | kenacidapi prakāreṇa kriyākaraṇādikārakānupapatteḥ | kenatcitkañcitkāścitkathaṃ cinna jivredevetyarthaḥ |
yatrāpyavidyāvasthāyāmanyo 'nyaṃ paśyati tatrāpi yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyādyena vijānāti tasya karaṇasya vijñeye viniyuktatvāt |
jñātuśva jñeya eva hi jijñāsā nā'tmani |
na cāgnerivā'tmā'tmano viṣayo na cāviṣaye jñāturjñānamupapadyate |
tasmādyenedaṃ vijānāti taṃ vijñātāraṃ kena karaṇena ko vānyo vijānīyāt |
yadā tu punaḥ paramārthavivekino brahmavido vijñātaiva kevalo 'dvayo vartate taṃ vijñātāramare kena vijānīyāditi || 4 ||
iti bṛhadāraṇyakopaniṣadbhāṣye dvitīyādhyāyasya caturthaṃ brāhmaṇam || 4 ||
yatkevalaṃ karmanirapekṣamamṛtavasādhanaṃ tadvaktavyamiti maitreyībrāhmaṇamārabdham | taccā'tmajñānaṃ savaṃsanyāsāṅgaviśiṣṭam | ātmani ca vijñāte sarvamidaṃ vijñātaṃ bhavati | ātmā ca priyaḥ sarvasmāt | tasmādātmā draṣṭavyaḥ sa ca śrotavyo mantavyo nididhyāstavya iti ca darśanaprakārā uktāḥ | tatra śrotavya ācāryāgamābhyām | mantavyastarkataḥ | tatra ca tarka ukta ātmaivedaṃ sarvamiti pratijñātasya hetuvacanamātmaikasāmānyatvamātmaikodbhavatvamātmaikapralayatvaṃ ca | tatrāyaṃ heturasiddha ityāśaṅkyata ātmaikasāmānyodbhavapralayākhyastadāśaṅkānivṛtyarthametadbrāhmaṇamārabhyate |
yasmātparasparopakāryopakārakabhūtaṃ jagatsarvaṃ pṛthivyādi | yacca loke parasparakāryopakārakabhūtaṃ tadekakāraṇapūrvakamekasāmānyātmakamekapralayaṃ ca dṛṣṭam | tasmādidamapi pṛthivyādilakṣaṇaṃ jagatparasparopakāryopakārakatvāttathābhūtaṃ bhavitumarhati | eṣa hyartho 'sminbrāhmaṇeprakāśyate | athavā'tmaivedaṃ sarvamiti pratijñātasyā'tmotpattisthitilayatvaṃ kriyate | tathā hi naiyāyikairuktaṃ hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanamiti | anyairvyākhyātamā dundubhidṛṣṭāntācchrotavyārthamāgamavacanaṃ prāṅbhadhuvrahmaṇānmantavyārthamupapattipradarśanena madhubrāhmaṇena tu nididhyāsanavidhirucyata iti | sarvathāpi tu yathā'gamenāvadhāritaṃ tarkatastathaiva mantavyam | yathā tarkato matasya tarkāgamābhyāṃ niścitasya tathaiva nididhyāsanaṃ kriyata iti pṛthaṅnididhyāsanavidhiranarthaka eva | tasmātpṛthakprakaraṇavibhāgo 'narthaka ityasmadabhiprāyaḥ śravaṇamanananididhyāsanānāmiti | sarvathāpi tvadhyāyadvayasyārtho 'sminbrāhmaṇa upasaṃhriyate |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2492578b-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login