You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tān hovāca -- brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti | te ha brāhmaṇā na dadhṛṣuḥ | atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca -- etāḥ saumyodaja sāmaśravā3 iti | tā hodācakāra | te ha brāhmaṇāś cukrudhuḥ: -- kathaṃ nu no brahmiṣṭho bruvīteti | atha ha janakasya vaidehasya hotāśvalo babhūva | sa hainaṃ papraccha -- tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti | sa hovāca -- namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti | taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ ||
.
.
2. And Ganaka spoke to them: 'Ye venerable Brâhmanas, he who among you is the wisest, let him drive away these cows.' Then those Brâhmanas durst not, but Yâgñavalkya said to his pupil: 'Drive them away, my dear.' He replied: 'O glory of the Sâman 3' and drove them away. The Brâhmanas became angry and said: 'How could he call himself the wisest among us?' Now there was Asvala, the Hotri priest of Ganaka Vaideha. He asked him: 'Are you indeed the wisest among us, O Yâgñavalkya?' He replied: 'I bow before the wisest (the best knower of Brahman), but I wish indeed to have these cows.' Then Asvala, the Hotri priest, undertook to question him.
gā evamavarudhya brāhmaṇāṃstānhovāca | he brāhmaṇā bhagavanta ityāmantratha yo vo yuṣmākaṃ brahmiṣṭhaḥ sarve yūyaṃ brahmāṇo 'tiśayena yuṣmākaṃ brahmā yaḥ sa etā gā udajatāmutkālayatu svagṛhaṃ prati | te ha brāhmaṇā na dadhṛṣuḥ ha kilaivamuktā brāhmaṇā brahmiṣṭhatāmātmanaḥ pratijñātuṃ na dadhṛpurna pragalbhāḥ saṃvṛttāḥ | apragalbhabhūteṣu brāhmaṇeṣvatha ha yājñavalkyaḥ svamātmīyameva brahmacāriṇamantevāsinamuvāca- etā gā he somyodajodgamayāsmadgṛhān prati, he sāmaśravaḥ- sāmavidhiṃ hi śṛṇotyator'yāccaturvedo yājñavalkyaḥ | tā gā hodācakārotkālitavānācāryagṛhaṃ prati | yājñavalkyena brahmiṣṭhapaṇasvīkaraṇena ātmano brahmiṣṭhatā pratijñātā, iti te ha cukrudhuḥ kruddhavanto brāhmaṇāḥ | teṣāṃ krodhābhiprāyamācaṣṭe- kathaṃ no 'smākaṃ ekaikapradhānānāṃ brahmiṣṭho 'smīti bruvīteti | atha haivaṃ kruddheṣu brāhmaṇeṣu janakasya yajamānasya hotā ṛtvigaśvalo nāma babhūva āsīt | sa enaṃ yājñavalkyam, brahmiṣṭhābhimānī rājāśrayatvāccadhṛṣṭaḥ, yājñavalkyaṃ papraccha pṛṣṭavān |
katham? tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī 3 iti |
plutirbhartsanārthā |
sa hovāca yājñavalkyaḥ- namaskarmo vayaṃ brahmiṣṭhāya, idānīṃ gokāmāḥ smo vayamiti |
taṃ brahmiṣṭhapratijñaṃ santaṃ tata eva brahmiṣṭhapaṇasvīkaraṇāt praṣṭuṃ dadhre dhṛtavān mano hotā aśvalaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24a0b523-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login