You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yājñavalkyeti hovāca -- katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti | tisra iti | katamās tās tisra iti | puronuvākyā ca yājyā ca śasyaiva tṛtīyā | katamās tāḥ | yā adhyātmam iti | prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā | kiṃ tābhir jayatīti | pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā | tato ha hotāśvala upararāma ||
.
.
10. 'Yâgñavalkya,' he said, 'how many Stotriyâ hymns will the Udgâtri priest employ to-day at this sacrifice?' 'Three,' replied Yâgñavalkya. 'And what are these three?' 'Those which are called Puronuvâkyâ, Yâgyâ, and, thirdly, Sasyâ.' 'And what are these with regard to the body (adhyâtmam)?' 'The Puronuvâkyâ is Prâna (up-breathing), the Yâgyâ the Apâna (down-breathing), the Sasyâ the Vyâna (back-breathing).' 'What does he gain by them?' 'He gains the earth by the Puronuvâkyâ, the sky by the Yâgyâ, heaven by the Sasyâ.' After that Asvala held his peace.
yājñavalkyeti hovāceti pūrvavat | kati stotriyāḥ stopyatītyayamudgātā | stotriyā nāma ṛksāmasamudāyaḥ katipayānāmṛcām | stotriyāvāśamyāvāyāḥ kāścana ṛcaḥ, tā sarvāstistra evetyāha | tāśca vyākhyātāḥ- muronuvākyā ca yājyā ca śasyaiva tṛtīyeti | tatra pūrvamuktam - yatkiñcedaṃ prāṇabhṛta sarve jayatīti tat kena sāmānyena? ityucyate - katamāstāstistra ṛco yā adhyātmaṃ bhavantīti | prāṇa eva puronuvākyā, paśabdasāmānyāt | avāno yājyā, ānantaryāt | apānena hi prattaṃ havirdevatā grasanti, yāgaśca pradānam | vyānaḥśasyā -"aprāṇannanapānannṛcamabhivyāharati"(cha. u. 1 | 3 | 4) | iti śratyantarāt | kiṃ tābhirjayatīti vyākhyātam |
tatra viśeṣasambandhasāmānyamanuktamihocyate, sarvamanyad vyākhyātam |
lokasambandhasāmānyena pṛthivīlokamevapuronuvākyayā jayati, antarikṣalokaṃ yājyayā, madhyamatvasāmānyāt |
dyulokaṃśasyayordhvatvasāmānyāt |
tato ha tasmādātmanaḥ praśnanirṇayādasau hotā aśvala upararāma nāyamasmadgecara iti || 10 ||
iti tṛtīyādhyāye prathamamaśvalabrāhmaṇam || 1 ||
ākhyāyikāsambandhaḥ prasiddha eva | mṛtyoratimuktirvyākhyātā kālalakṣaṇāt karmalakṣaṇācca | kaḥ punarasau mṛtyuryasmādatimuktirvyākhyātā? sa ca svābhāvikājñānāsaṅgāspado 'dhyātmādhibhūtāviṣayaparicchinno grahātigrahalakṣaṇo mṛtyuḥ | tasmāt paricchinnarūpānmṛtyoratimuktasya rūpāṇyaganyādityādīnyudgīthaprakaraṇe vyākhyātāni | aśvalapraśnecatadgato viśeṣaḥ kaścit | taccaitat karmaṇāṃ jñānasahitānāṃ phalam | etasmāt sādhyasādhanarūpāt saṃsārānmokṣaḥ kartavya ityatobandhanarūpasyamṛtyoḥ svarūpamucyate | baddhasya hi mokṣaḥ kartavyaḥ | yadapyatimuktasya svarūpamuktaṃ tatrāpi grahātigrahābhyāmavinirmukta eva mṛtyurūpābhyām | tathā coktaṃ"aśanāyāhimṛtyuḥ"(bṛ.u.1 | 2 | 1) "eṣa eva mṛtyuḥ"iti | ādityasthaṃ puruṣamaṅgīkṛtyāha"eko mṛtyurvahavā"iti ca | tadātmabhāvāpanno hi mṛtyorāptimatimucyata ityucyate | na ca tatra grahātigrahau mṛtyurūpau nastaḥ | "athaitasya manaso dyauḥ śarīraṃ jyotīrūpamasāvādityaḥ"(bṛ. u. 1 | 5 | 12) 'manaśva'grahaḥ sa kāmenātigrāheṇa gṛhītaḥ"(3 | 2 | 7) iti, vakṣyati"prāṇo vai grahaḥ so 'pānenātigrāheṇa"(3 | 2 | 2) iti,"vāgvai grahaḥ sa nāmnātigrāheṇa"(3 | 2 | 3) iti ca | tathā vyannavibhāge vyākhyātamasmābhiḥ | suvicāritaṃ caitad yadeva pravṛttikāraṇaṃ tadeva nivṛttikāraṇaṃ na bhavatīti | kecittu sarvameva nivṛttikāraṇaṃ manyante | ataḥ kāgṇāt pūrvasmātpūrvasmānmṛtyormucyate uttaramuttaraṃ pratipadyamāno vyāvṛttyarthameva prati padyate na tu tādarthyam, ityata ā dvaitakṣayāta sarvaṃ mṛtyuḥ, dvainakṣaye tu paramārthatā mṛtyorāptimatimucyate | ataśca āpekṣikī gauṇī muktirantarāle | sarvametad evat abārhadāraṇyakam | nanu sarvaikatvaṃ mokṣaḥ"tasmāttatsarvamabhavat"(bṛ. u. 1 | 4 | 10) iti śruteḥ | bāḍhaṃ bhavatyetadapi, natu"grāmakāmo yajeta, paśukāmo yajeta"ityādiśrutīnāṃ tādarthyam | yadi hyadvaitārthatvameva āsāṃ grāmapaśusvargādyarthatvaṃ nāstīti grāmapaśusvargādayo na gṛhyeran, gṛhyante tu karmaphalavaicitryaviśeṣāḥ | yadi ca vaidikānāṃ karmaṇāṃ tādarthyameva, saṃsāra eva nābhaviṣyat | atha tādarthye 'pi anuniṣpāditapadārthasvabhāvaḥ saṃsāra iti cet | yathā ca rūpadarśanārtha āloke sarvo 'pi tatrasthaḥ prakāśyata eva | na;pramāṇānupapatteḥ | advaitārthatve vaidikānāṃ karmaṇāṃ vidyāsahitānām anyaspānuniṣpāditatve pramāṇānupapattiḥ | na pratyakṣaṃ nānumānamata eva ca nāgamaḥ | ubhayam ekena vākyena pradarśyata iti cet kulyāpraṇayanālokādivat | tannevam;vākyadharmānupapatteḥ | na ca ekavākyagatasyārthasya pravṛttinivṛttisādhanatvamavagantuṃ śakyate | kulyāpraṇayanālokādāvarthasya pratyakṣatvādadoṣaḥ | yadapyucyate mantrā asminnartheḥ dṛṣṭā iti | ayameva tu tāvadarthaḥ pramāṇāgamyaḥ | mantrāḥ punaḥ kim asminnartha āhosvidanyasminnartha iti mṛgyametat | tasmād grahātiprahalakṣaṇo mṛtyurbandhaḥ, tasmānbhokṣo vaktavya ityata idamārabhyate na ca jānīmo viṣayasandhāvivāntarāle 'vasthānamardhajaratīyaṃ kauśalam | yattu mṛtyoratimucyata ityukatvā grahātigrahāvucyete, tacvarthasambandhāt | sarvo 'yaṃ sādhyasādhanalakṣaṇo bandhaḥ, grahātigrahāvinirmokāt | nigaḍe hi nirjñāte nigaḍitasya mokṣāya yatnaḥ kartavyo bhavati;tasmātādarthyenārambhaḥ |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24a4dd1e-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login