You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa hovāca -- uvāca vai saḥ | agacchan vai te tad yatrāśvamedhayājino gacchantīti | kva nv aśvamedhayājino gacchantīti | dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ | taṃ samantaṃ pṛthivī dvistāvat paryeti | tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti | tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ tān aindraḥ suparṇo bhūtvā vāyave prāyacchat | tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti | evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ | apa punarmṛtyuṃ jayati ya evaṃ veda | tato ha bhujyur lāhyāyanir upararāma ||
.
.
2. Yâgñavalkya said: 'He said to thee, I suppose, that they went where those go who have performed a horse-sacrifice.' He said: 'And where do they go who have performed a horse-sacrifice?'
Yâgñavalkya replied: 'Thirty-two journeys of the car of the sun is this world. The earth surrounds it on every side, twice as large, and the ocean surrounds this earth on every side, twice as large. Now there is between them a space as large as the edge of a razor or the wing of a mosquito. Indra, having become a bird, handed them (through the space) to Vâyu (the air), and Vâyu (the air), holding them within himself, conveyed them to where they dwell who have performed a horse-sacrifice. Somewhat in this way did he praise Vâyu indeed. Therefore Vâyu (air) is everything by itself, and Vâyu is all things together. He who knows this, conquers death.' After that Bhugyu Lâhyâyani held his peace.
sa hovāca yājñavalkya uvāca vai saḥ | vaiśbdaḥ smaraṇārthaḥ | uvāca vai sa gandharvastubhyam | agacchanvai te pārikṣitāstattatra kva? yatra yasminnaśvamedhayājino gacchantīti | nirṇote praśna āha-kva nu kasminnaśvamedhayājino gacchantīti | teṣāṃ gativivakṣayā bhuvanakośaparimāṇamāha-dvātriṃśataṃ vai dve adhike triṃśaddvātriṃśataṃ vai devarathāhrayāni deva ādityastasya ratho devarathastasya rathasya gatyāhrā yāvatparicchidyate deśaparimāṇa taddevarathāhrayaṃ taddvātriṃśadguṇitaṃ devarathāhrayāni tāvatparimāṇo 'yaṃ loko lokālokagiriṇā parikṣiptaḥ | yatra vairājaṃ śarīraṃ yatra ca karmaphalopabhogaḥ prāṇināṃ sa eṣa loka etāvāṃlloko 'taḥ paramalokastaṃ lokaṃ samantaṃ samantato lokavistārāddviguṇaparimāṇavistāreṇa parimāṇena taṃ lokaṃ parikṣiptā paryeti pṛthivī | tāṃ pṛthivīṃ tathaiva samantaṃ dvistāvaddviguṇena parimāṇena samudraḥ paryeti yaṃ ghanodamācakṣate paurāṇikāḥ | tatraṇḍakapālayorvivaraparimāṇamucyate | yena vivareṇa mārgeṇa vahirnirgacchanto vyāpnuvantyaśvamedhayājinaḥ | tatra yāvatī yāvatparimāṇa kṣurasya dhārāgraṃ yāvadvā saukṣmyeṇa yuktaṃ makṣikāyāḥ patraṃ tāvāṃstāvatparimāṇo 'ntareṇa madhye 'ṇḍakapālayorākāśchidraṃ tenā'kāśenetyetat | tānpārikṣitānaśvamedhayājinaḥ prāptānidraḥ parameśvaro yo 'śvameve 'gniścitaḥ suparṇo yadviṣayaṃ darśanamuktaṃ tasya prāci diviśara ityādinā suparṇaḥ pakṣī bhūtvā pakṣapucchādyātmakaḥ suparṇo bhūtvā vāyave prāyacchanmūrtatvānnāstyātmano gatistatreti | tānpārikṣitānvāyurātmani dhitvā sthāpayitvā svātmabhūtānkṛtvā tatra tasminnagamayat | kva | yatra pūrve 'tikrāntāḥ pārikṣitā aśvamedhayājino 'bhavanniti | evamiva vā evameva sa gandharvo vāyumeva praśaśaṃsa pārikṣitānāṃ gatim | samāptā'khyāyikā | ākhyāyikānirvṛttaṃ tvarthamākhyāyikāto 'pasutya śrutiḥ svamukhenaivā'caṣṭe 'smabhyam | yasmādvāyuḥ sthāvarajaṅgamānāṃ bhūtānāmantarātmā bahiśca sa eva tasmādadhyātmādhibhūtādhidaivabhāvena vividhā yāṣṭirvyāptiḥ sa vāyureva |
tathā samaṣṭiḥ kevalena sūtrātmanā vāyureva |
evaṃ vāyumātmānaṃ samaṣṭivyaṣṭirūpātmakatvenopagacchati ya evaṃ veda |
tasya kiṃ phalamityāhi-apa punarmṛtyuṃ jayati sakṛtmṛtvā punanaṃ mriyate |
tata ātmanaḥ praśnanirṇayādbhujyurlāhyāyanirupararāma || 2 ||
iti bṛhadāraṇyakopaniṣadbhāṣye tṛtīyādhyāyasya tṛtīyaṃ brāhmaṇam || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24af0fbd-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login