You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yo retasi tiṣṭhaṃ retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ | adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñato vijñātā | nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā | eṣa ta ātmāntaryāmy amṛtaḥ | ato 'nyad ārtam | tato hoddālaka āruṇir upararāma ||
.
.
23. 'He who dwells in the seed, and within the seed, whom the seed does not know, whose body the seed is, and who pulls (rules) the seed within, he is thy Self, the puller (ruler) within, the immortal; unseen, but seeing; unheard, but hearing; unperceived, but perceiving; unknown, but knowing. There is no other seer but he, there is no other hearer but he, there is no other perceiver but he, there is no other knower but he. This is thy Self, the ruler within, the immortal. Everything else is of evil.' After that Uddâlaka Âruni held his peace.
athādhyātmam-yaḥ prāṇe prāṇavāyusahite ghrāṇe, yo vāci, cakṣuṣi, śrotre, manasi, tvaci, vijñāne, budvau, retasi prajanane | kasmāt punaḥ kāraṇāt pṛthivyādidevatā mahābhāgāḥ satyo manuṣyādivadātamani tiṣṭhantamātmano niyantāramantaryāmiṇaṃ na vidurityata āha-adṛṣṭenad daṣṭo na viṣayībhūtaḥ cakṣurdarśanasya kasyacit, svayaṃ tu cakṣuṣi sannihitatvādd daśisvarūpa iti draṣṭā | tathāśrutaḥ śrotragocaratvamanāpannaḥ kasyacit, svayaṃ tvaluptaśravaṇaśaktiḥ sarvaśrotreṣu sannihitatvāchracotā | tathāmato manaḥsaṅkalpaviṣayatāmanāpannaḥ;dṛṣṭaśrute eva hi sarvaḥ saṅkalpayati;uddṛṣṭatvādakṣutatvādevāmataḥ;allaptamananaśaktitvāt sarvamanaḥsu sannihitatvācca mantā |
tathāvijñāto niścayagocaratāmanāpannorūpādivat lasukhādivadvā, svayaṃ tvaluptavijñānaśaktitvāttatsannidhānācca vijñātā |
tatra yaṃ pṛthivī na veda yaṃ sarvāṇi bhūtāni na viduriti cānye niyantavyā vijñātāro 'nyo niyantā antaryāmīti prāptam, tadanyatvāśaṅkānivṛttyarthamucyate - nānyo 'taḥ, nānyaḥ ato 'smādantaryāmiṇo nānyo 'sti draṣṭā, tathā nānyo 'to 'sti mantā, nānyo 'to 'sti śrotā, nānyo 'to 'sti mantā, nānyo 'to 'sti vijñātā |
yasmāt paro nāsti draṣṭā śrotā mantā vijñātā, yo 'dṛṣṭo draṣṭā, aśrutaḥ śrotā, amato mantā, avijñāto vijñātā, amṛtaḥ sarvasaṃsāradharmavarjitaḥ sarvasaṃsāriṇāṃ karmaphalavibhāgakartā - eṣa te ātmāntaryāmyamṛtaḥ asmādīśvarādātmano 'nyadārtam |
tato hi uddālaka āruṇirupararāma || 15 ||
-23 ||
iti tṛtīyādhyāye saptamamantaryāmibrāhmaṇam || 7 ||
ataḥ paramaśanāyādivinirmuktaṃ nirupādhikaṃ sākṣādaparokṣāt sarvāntaraṃ brahma vaktavyamityata ārambhaḥ -
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24bf6fe3-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login