You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sā hovāca -- ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām | tau me brūhīti | pṛccha gārgīti ||
.
.
2. She said: 'O Yâgñavalkya, as the son of a warrior from the Kâsîs or Videhas might string his loosened bow, take two pointed foe-piercing arrows in his hand and rise to do battle, I have risen to fight thee with two questions. Answer me these questions.'
Yâgñavalkya said: 'Ask, O Gârgî.'
labdhānujñā ha yājñavalkyaṃ sā hovāca - ahaṃ vai tvā tvāṃ dvau praśnau prakṣyāmītyanuṣajyate;kau tāviti jijñāsāyāṃ tayorduruttaratvadyotayituṃ dṛṣṭāntapūrvakaṃ tāvāha - he yājñavalkya yathā loke kāśyaḥ kāśiṣu bhavaḥ kāśyaḥ, prasiddhaṃ śauryaṃ kāśye, vaideho vā videhānāṃ vā rājā, ugraputraḥ śūrānvaya ityarthaḥ, ujjyam avatāritajyākaṃ dhanuḥ punaradhijyam āropitalyākaṃ kṛtvā dvau bāṇavantau bāṇaśabdena śarāgre yo vaṃśakhaṇḍaḥ saṃdhīyate, tena vināpi śaro bhavatītyato viśinaṣṭi bāṇavantāviti - dvau bāṇavantau śarau, tayoreva viśeṣaṇaṃ sapatnātivyādhinau śatroḥ pīḍākarāvatiśayena, haste kṛtvopottiṣṭhet samīpata ātmānaṃ darśayet evamevāhaṃ tvā tvāṃ śarasthānīyābhyāṃ praśnābhyāṃ dvābhyāmupodasthāṃ utthitavatyasmi tvatsamīpe |
tau me brūhīti - brahmaviccet |
āhetaraḥ - pṛccha gārgīti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c08490-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login