You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa hovāca -- yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti | kasmin nu khalv ākāśa otaś ca protaś ceti ||
.
.
7. Yâgñavalkya said: 'That of which they say that it is above the heavens, beneath the earth, embracing heaven and earth, past, present, and future, that is woven, like warp and woof, in the ether.'
Gârgî said: 'In what then is the ether woven, like warp and woof?'
sarvaṃ yathoktaṃ gārgyā pratyuccārya tameva pūrvoktamarthamavadhāritavānākāśa eveti yājñavalkyaḥ | gārgyāha-kasminnu khalvākāśa otaśca protaśceti | ākāśameva tāvat kālatrayātītatvād durvācyam, tato 'pi kaṣṭataramakṣaram yasminnākāśamotaṃ ca protaṃ ca, ato 'vācyamitikṛtvā, na pratipadyate sā apratipattirnāma nigrahasthānaṃ tārkikasamaye;athāvācyamapi vakṣyati, tathāpi vipratipattirnāma nigrahasthānam;virudvā pratipattirhi sā, yadavācyasya vadanam;ato durvacanaṃ praśnaṃ manyate gārgī || 7 || tad doṣadvayamapi parijihīrpannāha-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c3128c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login