You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa hovāca -- etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam (VAR for agātram: amātram) | na tad aśnāti kiṃ cana | na tad aśnāti kaś cana ||
.
.
8. He said: 'O Gârgî, the Brâhmanas call this the Akshara (the imperishable). It is neither coarse nor fine, neither short nor long, neither red (like fire) nor fluid (like water); it is without shadow, without darkness, without air, without ether, without attachment, without taste, without smell, without eyes, without ears, without speech, without mind, without light (vigour), without breath, without a mouth (or door), without measure, having no within and no without, it devours nothing, and no one devours it.'
sa hovāca yājñavalkyaḥ-etad vai tad yat pṛṣṭavatyasi kasminnu khalvākāśa otaśca protaśceti, kiṃ tat? akṣaram-yanna kṣīyate na kṣaratīti vākṣaram-tadakṣaraṃ he gārgi brāhmaṇā brahmavido 'bhivadanti | brahmaṇābhivadanakathanena-nāhamavācyaṃ vakṣyāmi na cana pratipadyeyam-ityevaṃ dopadrayaṃ pariharati | evamapākute praśne punargārgyāḥ prativacanaṃ draṣṭavyam-brūhi kiṃ tadakṣaram? yad brāhmaṇā abhivadanti, ityukta āha-prasthūlaṃ tat sthūlādanyat, evaṃ tarhyaṇu? anaṇu, astu tarhi hasvam, ahasvam;evaṃ tarhi dīrgham, nāpi dīrghamadīrgham;evametaiścaturbhiḥ parimāṇapratiṣedhairdravyadharmaḥ pratiṣidvaḥ, na dravyaṃ tadakṣaramityarthaḥ | astu tarhi lohito guṇaḥ, tato 'pyanyadalohitam;āgneyo guṇo lohitaḥ;bhavatu tarhyapyāṃ snehanam, na, asnehanam;astu tarhicchāyā, sarvathāpyanirdeśyatvāt, chāyāyā apyanyadacchāyam;astu tarhi tamaḥ, atamaḥ;bhavatu vāyustarhi, avāyuḥ;bhavettarhyākāśam, anākāśam;bhavatu tarhi saṅgātmakaṃ jatuvat, asaṅgam'raso 'stu tarhi, arasam';tathā gandho 'stvagandham;astu tarhi cakṣuḥ, acakṣuṣkam-na hi cakṣurasya karaṇaṃ vidyate 'to 'cakṣuṣkam;"paśyatyacakṣuḥ"iti mantravarṇāt | tathāśrotram;"sa śṛṇotyakarṇaḥ"iti;bhavatu tarhi vāgavāk;tathāmanaḥ;tathātejaskam-avidyamānaṃ tejo 'sya tadatejaskam;na hi tejo 'gnyādiprakāśavadasya vidyate;aprāṇam-ādhyātmiko vāyuḥpratiṣidhyate 'prāṇamiti;mukhaṃ tarhi dvāraṃ tadamukham;amānnam-mīyate yena tanmātram amātraṃ mātrārūpaṃ tanna bhavati, na tena kiñcinmīyate;astu tarhicchidravat, anantaram-nāsyāntaramasti;sambhavet tarhi bahistasya, abāhyam;astu tarhi bhakṣayitṛ tat na tadaśnāti kñcina;bhavettarhi bhakṣyaṃ kasyacit, na tadaśnāti kaścana;sarvaviśeṣaṇarahitamityarthaḥ;ekamevādvitīyaṃ hi tat kena kiṃ viśiṣyate || 8 || anekaviśeṣaṇapratiṣedhaprayāsādastitvaṃ tāvadakṣarasyopagamitaṃ śrutyā;tathāpi lokabudvimapekṣyā śaṅkyate yataḥ, ato 'stitvāyānumānaṃ pramāṇamupanyasyati-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c387d3-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login