You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
etasya vā akṣarasya praśāsane gārgi sūryacandramasau vidhṛtau tiṣṭhataḥ | etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ | etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti | etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu | etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśasanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ || vā akṣarasy a praśāsane gārgi dadato manuṣyāḥ praśaṃsanti, yajamānaṃ devāḥ, darvīṃ pitaro 'nvāyattāḥ // 9 //
.
.
9. 'By the command of that Akshara (the imperishable), O Gârgî, sun and moon stand apart. By the command of that Akshara, O Gârgî, heaven and earth stand apart. By the command of that Akshara, O Gârgî, what are called moments (nimesha), hours (muhûrta), days and nights, half-months, months, seasons, years, all stand apart. By the command of that Akshara, O Gârgî, some rivers flow to the East from the white mountains, others to the West, or to any other quarter. By the command of that Akshara, O Gârgî, men praise those who give, the gods follow the sacrificer, the fathers the Darvî-offering.'
etasya vā akṣarasya;yadetadadhigatamakṣaraṃ sarvāntaraṃ sākṣādaparokṣādbrahma, ya ātmā aśanāyādidharmātītaḥ, etasya vā akṣarasya praśāsane-yathā rājñaḥ praśāsane rājyamasphuṭitaṃ niyataṃ vartate, evamatasyākṣarasya praśāsane he gārgi sūryācandramaso ahorātrayorlokapradīpau, tādarthyena praśāsitrā tābhyāṃ nirvatyamānalokaprayojanavijñānavatā nirmitau ca, syātāṃ sādhāraṇasarvaprāṇiprakāśopakārakatvāllaukikapradīpavat | tasmādasti tad yena vidhṛtāvīśvarau svatantrau sastau nirmitau tiṣṭhato niyatadeśakālanimittodayāstamayavṛddhikṣayābhyāṃ vartete;tadastyevametayoḥ praśāsitrakṣaram, pradīpakartṛvidhārayitṛvat | etasya vā akṣarasya praśāsane gārgī dyāvāpṛthivī ca sāvayavatvāt sphuṭanasvabhāve api satyau gurutvāt patanasvabhāve saṃyuktatvād viyogasvabhāve cetanāvadabhimānidevatādhiṣṭhitatvāt svatantre api etasyākṣarasya praśāsane vartete vidhṛte tiṣṭhataḥ;etaddhyakṣaraṃ sarvavyavasthāsetuḥ sarvamaryādāvidharaṇam, ato nāsyākṣarasya praśāsanaṃ dyāvāpṛthivyāvatikrāmataḥ;tasmāt siddhamasyāstitvamakṣarasya avyabhicāri hi talliṅgam, yad dyāvāpṛthivyau niyate vartete;cetanāvantaṃ praśāsitāramasaṃsāriṇamantareṇa naitad yuktam | "yena dyaurugrā pṛthivī ca dṛṣṭā"iti mantravarṇāt | etasya vā akṣarasya praśāsane gārgi, nimeṣā muhūrtā ityete kālāvayavāḥ sarvasya atītānāgatavartamānasya janimataḥ kalayitāraḥ - yathā loke prabhuṇā niyato gaṇakaḥ sarvamāyaṃ vyayaṃ cāpramatto gaṇayati, tathā prabhusthānīya eṣāṃ kālāvayavānāṃ niyantā | tathā prācayaḥ prāgañcanāḥ pūrvadiggamanā nadyaḥ syandante sravanti śvetebhyo himavadādibhyaḥ parvatebhyo giribhyo gaṅgādyā nadyastāśca yathā pravartitā eva niyatāḥ pravartante 'nyathāpi pravartitumutsahantyaḥ, tadetalliṅgaṃ praśāstuḥ | pratīcyo 'nyāḥ pratīcīṃ diśamañcanti sindhvādyā nadyaḥ, anyāśca yāṃ yāṃ diśamanupravṛttāstāṃ tāṃ na vyabhicaranti;tacca siṅgam | kiñca dadato hiraṇyādīn prayacchata ātmapīḍāṃ kurvato 'pi pramāṇajñā api manuṣyāḥ praśaṃsanti;tatra yacca dīyate, ye ca dadati, ye ca pratigṛhmanti, teṣāmihaiva samāgamo vilayaścānvakṣo dṛśyate;adṛṣṭastu paraḥ samāgamaḥ, tathāpi manuṣyā dadatāṃ dānaphalena saṃyogaṃ paśyantaḥ pramāṇajñatayā praśaṃsanti; tacca, karmaphalena saṃyojayitari kartuḥ karmaphalavibhāgajñe praśāstaryasati na syāt;dānakriyāyāḥ pratyakṣavināśitvāt;tasmādasti dānakartṛṇāṃ phalena saṃyojayitā | apūrvamiti cet? tatsadbhāve pramāṇānupapatteḥ praśasturapīti cet | na, āgamatātparyasya siddhatvāt;avocāma dyāgamasya vastuparatvāt | kiñcānyat, apūrvakalpanāyāṃ cārthāpatteḥ, kṣayo 'nyathaivopapatteḥ | sevāphalasya sevyāt prāptidarśanāt | sevāyāśca kriyātvāt, tatsāmānyācca vāgadānahomādīnāṃ sevyād īśvarādeḥ phalaprāptirupapadyate dṛṣṭakriyādharmasāmarthyamaparityajyaiva phalaprāptikalpanopapattau dṛṣṭakriyādharmasāmarthyaparityāgo na nyāyyaḥ | kalpanādhikyācca, īśvaraḥ kalpvo 'pūrvā vā? tatra kriyāyāśca svabhāvaḥ sevyāt phalaprāptirdṛṣṭā na tvapūrvāt;na cāpūrvaṃ dṛṣṭam;tatrāpūrvamadṛṣṭaṃ kalpayitavyaṃ tasya ca phaladātṛtve sāmarthyam, sāmarthye ca sati dānaṃ cābhyadhikamiti |
iha tu īśvarasya sevyasya sadbhāvamātraṃ kalpyam, na tu phaladānasāmarthyaṃ dātṛtvaṃ ca, sevyāt phalaprāptidarśanāt |
anumānaṃ ca darśitam -'dyāvāpṛthivyau vidhṛte tiṣṭhataḥ'ityādi |
tathā ca yajamānaṃ devā īśvarāḥ santo jīvanārthe 'nugatāḥ, carapuroḍāśādyupajīvanaprayojanena, anyathāpi jīvitumutsahantaḥ kṛpaṇāṃ dīnāṃ vṛttimāśritya sthitāḥ, tacca praśāstuḥ praśāsanāt syāt |
tathā pitaro 'pi tadarthaṃ darvī darvīhomamanvāyattā anugatā ityarthaḥ, samānaṃ sarvamanyat || 9 ||
itaścāsti tadakṣaraṃ smāttadajñāne niyatā saṃsāropapattiḥ | bhavitavyaṃ tu tena, yadvijñānāt tadvicchedaḥ, nyāyopapatteḥ | nanu kriyāta eva tadvicchittiḥ syāditi cet? na -
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c40180-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login