You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sā hovāca -- brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmān namaskāreṇa mucyedhvam | na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti | tato ha vācaknavy upararāma ||
.
.
12. Then said Gargî: 'Venerable Brâhmans, you may consider it a great thing, if you get off by bowing before him. No one, I believe, will defeat him in any argument concerning Brahman.' After that Vâkaknavî held her peace.
sā hovāca - he brāhmaṇā bhagavantaḥ śṛṇuta madīyaṃ vacaḥ;tadeva bahu manyedhvam;kiṃ tat? yadasmād yājñavalkyānnamaskāreṇa mucyedhvam - asmai namaskāraṃ kṛtvā tadeva bahu manyadhvamityarthaḥ;jayastvasya manasāpi na āśaṃsanīyaḥ, kimuta kāryataḥ;kasmāt? na vai yuṣmākaṃ madhye jātu kadācidapīmaṃ yājñavalkyaṃ brahmodyaṃ prati jetā | praśnau cenamahyaṃ vakṣyati, na jetā bhaviteti pūrvameva mayā pratijñātam;adyāpi mamāyameva niścayaḥ - brahmodyaṃ pratyetattulyo na kaścid vidyata iti | tato ha vācaknavyupararāma | atra antaryāmibrāhmaṇe etad uktam - yaṃ pṛthivī na veda, yaṃ sarvāṇi bhūtāni na vidiriti ca | yamantaryāmiṇaṃ na vidurye ca na viduryacca tadakṣaraṃ darśanādakriyākartṛtvena sarveṣāṃ cetanādidhāturityuktam-kastveṣāṃ viśeṣaḥ kiṃ vā sāmānyamiti | tatra kecidācakṣate-parasya mahāsamudrasthānāyasya brahmaṇo 'kṣarasya apracalitatvarūpasyeṣatpracalitāvasthāntaryāmī;atyantapracalitāvasthā kṣetrajñaḥ, yastaṃ na vedāntaryāmiṇam;tathānyāḥ pañcāvasthāḥ parikalpayanti, tathā aṣṭāvasthā brahmaṇo bhavantīti vadanti | anye 'kṣarasya śaktaya etā iti vadanti, anantaśaktimadakṣaramiti ca | anye tvakṣarasya vikārā iti vadanti | avasthāśaktī tāvannopapadyeto akṣarasya, aśanāyādisaṃsāradharmātītatvaśruteḥ | na hyaśanāyādyatītatvamaśanāyādidharmavadavasthāvattvaṃ caikasya yugapadupapadyate;tathā śaktimattvaṃ ca | vikārāvayavatve ca doṣāḥ pradarśitāścaturthe | tasmādetā asatyāḥ sarvāḥ kalpanāḥ | kastarhi meda eṣām? upādhikṛta iti brūmaḥ;na svata eṣāṃ medo 'medo vā, saindhavaghanavat prajñānadhanaikarasasvāmāvyāt,"apūrvamanaparamanantaramabāhyam""ayamātmā brahma"iti ca śruteḥ | "savāhyābhyāntaro hyajaḥ"iti cātharvaṇe | tasmānnirūpādhikasyātmano nirūpākhyātvānnirviśeṣatvādekatvācca"neti neti"iti vyapadeśo bhavati | avidyākāmakarmaviśiṣṭakāryakaraṇopādhirātmā saṃsārī jiva ucyate | nityaniratiśayajñāna śaktyupādhirātmāntaryāmīśvara ucyate, sa eva nirūpādhiḥ kevalaḥ śudvaḥ svena svabhāvenākṣaraṃ para ucyate, tathā hiraṇyagarmāvyākṛtadevatājātipiṇḍamanuṣyatiryakpretādikāryakaraṇopādh ibhirviśiṣṭastadākhyastadarūpo bhavati | tathā"tadejati tannaijati"iti vyākhyātam |
tathā"eṣa ta ātmā" "eṣa sarvabhūtāntarātmā" "eṣa sarveṣu bhūteṣu gūḍhaḥ" "tattavamasi" "ahamevedaṃ sarvam" "ātmaivedaṃ sarvam" "nānyo 'to 'sti draṣṭā"ityādiśrutayo na virudhyante |
kalpanāntareṣvetāḥ śrutayo na gacchanti |
tasmādupādhimedenaila eṣāṃ medo nānyathā |
'ekamevādvitīyam'ityavadhāraṇāt sarveṣaniṣatsu || 12 ||
iti tṛtīyādhyāyeṣṭamamakṣarabrāhmaṇam || 8 ||
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha | pṛthivyādīnāṃ sūkṣmatāratamyakrameṇa pūrvasya pūrvasya uttarasminnuttarasminnotaprotabhāvaṃ kathayan sarvāntaraṃ brahma prakāśitavān tasya ca brahmaṇo vyākṛtaviṣaye sūtramedeṣu niyantṛtvamuktam-vyākṛtaviṣaye vyaktaraṃ liṅgamiti | tasyaiva brahmaṇaḥ sākṣādaparokṣatve niyantavyadevatāmedasaṃkocavikā sadvāreṇādhigantavye iti tadarya śākalyabrāhmaṇamāramyate--
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c57d67-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login