You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tān haitaiḥ ślokaiḥ papraccha -- yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā | tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ ||
tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ | tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt ||
māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram | asthīny antarato dāruṇi majjā majjopamā kṛtā ||
yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ | martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati ||
retasa iti mā vocata jīvatas tat prajāyate | dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ ||
yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet | martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati ||
jāta eva na jāyate ko nv enaṃ janayet punaḥ | vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam ||
tiṣṭhamānasya tadvida iti ||
.
.
28. Then Yâgñavalkya questioned them with these Slokas:
1. 'As a mighty tree in the forest, so in truth is man, his hairs are the leaves, his outer skin is the bark.
2. 'From his skin flows forth blood, sap from the skin (of the tree); and thus from the wounded man comes forth blood, as from a tree that is struck.
3. 'The lumps of his flesh are (in the tree) the layers of wood, the fibre is strong like the tendons. The bones are the (hard) wood within, the marrow is made like the marrow of the tree.
4. 'But, while the tree, when felled, grows up again more young from the root, from what root, tell me, does a mortal grow up, after he has been felled by death?5. 'Do not say, "from seed," for seed is produced from the living; but a tree, springing from a grain, clearly rises again after death.
6. 'If a tree is pulled up with the root, it will not grow again; from what root then, tell me, does a mortal grow up, after he has been felled by death?
7. 'Once born, he is not born (again); for who should create him again?'
'Brahman, who is knowledge and bliss, he is the principle, both to him who gives gifts, and also to him who stands firm, and knows.'
teṣu apragalbhabhūteṣu brāhmaṇeṣu tān haitairvakṣyamāṇaiḥ ślokaiḥ papraccha pṛṣṭavān |
yathā loke vṛkṣo vanaspatiḥ, vṛkṣasya viśeṣaṇaṃ vanaspatiriti, tathaiva puruṣo 'mṛpā-amṛpā satyametat-tasya lomāni;tasya puruṣasya lomānītarasya vanaspateḥ parṇāni;tvagasyotpāṭikā vahiḥ-tvagasya puruṣasya itarasyotpāṭikā vanaspateḥ || 1 ||
tvaca eva sakāśādasya puruṣasya rudhiraṃ prasyandi, vanaspateratvaca utpaṭaḥ-tvaca evotsphuṭati yasmāt;evaṃ sarvaṃ samānameva vanaspateḥ puruṣasya ca;tasmād ātṛṇṇāt hisitāt prati tad rudhiraṃ nirgacchati vṛkṣādivāhatācchinnād rasaḥ || 2 ||
evaṃ māṃsānyasya puruṣasya, vanaspatesyāni śakarāṇi śakalānītyarthaḥ |
kināṭaṃ vṛkṣasya, kināṭaṃ nāma śakalebhyo 'bhyantaraṃ valkalarūpaṃ kāṣṭhasaṃlagnam, tat snāva puruṣasya;tat sthiram-tacca kināṭaṃ snāvavad dṛḍhaṃ hi tat;asthīni puruṣasya, snāvno 'ntarato 'sthīni bhavanti;tathā kināṭasyābhyantarato dāruṇi kāṣṭhāni;majjā, majjeva vanaspateḥ puruṣasya ca majjopamā kṛtā, majjāyā upamāmajjopamā, nānyo viśeṣo 'stītyarthaḥ;yathā vanaspatermajjā tathā puruṣasya, yathā puruṣasya tathā vanaspateḥ || 3 ||
yad yadi vṛkṣo vṛkṇaśchinno rohati punaḥ punaḥ prarohatiprādurbhavati mūlāt punarnavataraḥ pūrvasmādabhinavataraḥ;yadetasmād viśeṇāt prāg vanaspateḥ puruṣasya ca, sarvaṃ sāmānyamavagatam;ayaṃ tu vanaspatau viśeṣo dṛśyate yacchinnasyaprarohaṇam;na tu puruṣe mṛtyunā vṛkṇe punaḥ prarohaṇaṃ dṛśyate;bhavitavyaṃ ca kutaścitprarohaṇena;tasmāda vaḥ pṛcchāmi-martyo manuṣyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlāt prarohati? mṛtasya puruṣasya kutaḥ prarohaṇamityarthaḥ || 4 ||
yadi cedevaṃ vadatha-retamaḥ prarohatīti, mā vocata maivaṃ vaṣatumarhatha;kasmāt? yasmājjīvataḥ puruṣāttad retaḥ prajāyate, na mṛtāt |
api ca dhānāruhaḥ, dhānā bījam, bījaruho |
pi vṛkṣo bhavati, na kevalaṃ kāṇḍaraha eva;ivaśabdo 'narthakaḥ, vai vṛkṣo 'jjasā sākṣāt pretya mṛtvāsambhavo dhānāto 'pi pretya sambhavo bhavedajjasā punarvanaspateḥ || 5 ||
yad yadi saha mūlena dhānyā vā āvṛheyurudyaccheparuyeyurvṛkṣam, na punarābhavet punarāgatya na bhavet |
tasmād vaḥ pṛcchāmi sarvasyaiva jagato mūlam sartyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlāt prarohati || 6 ||
jāta eva na jāyate ko nv enaṃ janayet punaḥ |
vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam ||
jāta eveti manyadhvaṃ yadi kimanna praṣṭavyamiti-aniṣyamāṇasya hi sambhavaḥ praṣṭavyaḥ, na jātasya, ayaṃ tu jāta evātopasmin viṣaye praśna eva nopa'dyata iti cet-na, kiṃ tarhi? mṛtaḥ punarapi jāyata evānyathākṛtābhyāgamakṛtanāśaprasaṅgāt;ato vaḥ pṛcchāmi-ko nvenaṃ mṛtaṃ punarjanayet? tatra vijajñurbrāhmaṇāḥ-yato mṛtaḥ punaḥ prarohati jagato mūlaṃ na vijñātaṃ brāhmaṇaiḥ;ato brahmiṣṭhatvād hratā gāvaḥ;yājñavalkyena jitābrāhmaṇāḥ | samāptā ākhyāyikā | yajjagato mūlam, yena ca śabdena sākṣād vyapadiśyate brahma, yad yājñavalkyo brāhmaṇān pṛṣṭavāṃstat svena rūpeṇa śrutirasyabhyamāha-vijñānaṃ vijñaptirvijñānam, tacca ānandam, na viṣayavijñānavad duḥkhānuvidvam, kiṃ tarhi? prasannaṃ śivamatulamanāyāsaṃnityatṛptame karasamityarthaḥ. kiṃ tad brahma umayaviśeṇavad rātiḥ-rāteḥ paṣṭhayatha prathamā, dhanasyetyarthaḥ, dhanasya dātuḥ karmakṛto yajamānasya parāyaṇaṃ parā gatiḥ karmaphalasya pradātṛ | kiñca vyutthāyaiṣaṇābhyasyasminneva brahmāṇi tiṣṭhatyakarmakṛt, tad brahma vettīti tadvicca;tasya-tiṣṭhamānasya ca tadvidaḥ, brahmavida ityarthaḥ, parāyaṇamiti | atredaṃ vicāryate-ānandaśabdo loke sukhavācī prasidvaḥ, atra ca brahmaṇo viśeṣaṇatvena ānandaśabdaḥ śrūyate-ānandaṃ brahmeti | śrutyantare ca-"ānando brahmeti vyajānāt""ānandaṃ brahmaṇo vidvān" "yadeṣa ākāśa ānando na syāta" "yo vai bhūmā tat sukham"iti ca;"eṣa parama ānandaḥ"ityevamādyāḥ | saṃvedye ca sukhe ānandaśabdaḥ prasidvaḥ brahmānandaśca yadi saṃvedyaḥ syād yuktā ete brahmaṇyānandaśabdāḥ | nanu ca śrutiprāmāṇyāt saṃvedyānandasvarūpameva brahma, kiṃ tatra vicāryam? iti na, virudvaśrutivākyadarśanāt--satyam, ānandaśabdo brahmaṇi śrūyate, vijñānapratiṣedhaścaikatve--"yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyettatkena kaṃ vijānīyāt" "yatra nānyat paśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā" "prājñenātmanā sampariṣvakto na bāhyaṃ kiñcana veda"ityādi;virudvaśrutivākyadarśanāt tena kartavyo vicāraḥ;tasmād yuktaṃ vedavākyarthanirṇayāya vicārayitum | mokṣavādivipratipatteśca-sāṃkhyā vaiśeṣikāśca mokṣavādino nāsti mokṣe sukhaṃ saṃvedyamityevaṃ vipratipannāḥ;anye nigtiśayaṃ sukhaṃ svasaṃvadyamiti;kiṃ tāvad yuktam? ānandādiśravaṇāt"jakṣatakrīḍan ramamāṇaḥ"'sayāda pitṛlokakāmo bhavata' "yaḥ sarvajñaḥ sarvavit""sarvān kāmān samaśnute"ityādiśrutibhyo mokṣe sukhaṃ saṃvedyamiti | nanvekatve kārakavimāgamāvād vijñānānupapattiḥ, kriyāyāścāne kakārakrasādhyātvād vijñānasya ca kriyātvāt | naiṣa doṣaḥ;śabdaprāmāṇyād bhaved vijñānamānandaviṣaye;"vijñānamānandam"ityādīni ānandasvarūpasyāsaṃvedyatve 'nupapannāni vacanānītyavocāma | nanu vacanenāpyagneḥ śaityamudakasya cauṣbhyaṃ na kriyate eva, jñāpakatvād vacanānām | na ca deśāntare 'gniḥ śīta iti śakyate jñāpayitum;agamye vā deśāntare uṣṇamudakamiti | na, pratyagātmanyānandavijñānadarśanāt;na'vijñānamānandam'itvevamādīnāṃ vacanānāṃ śīto 'gnirityādivākyavat pratyakṣādivirudvārthapratipādakatvām | anubhūyate tvavirudvārthatā;sukhyahamiti sukhātmakamātmānaṃ svayameva vedayate;tasmāt sutarāṃ pratyakṣāvirudvārthatā;tasmādānandaṃ brahma vijñānātmakaṃ sat svayameva vedayate | tathā ānandapratipādikāḥ śrutayaḥ samañjasāḥ syuḥ'jakṣat krīḍan ramamāṇaḥ' ityevamādyāḥ pūrvoktāḥ | na, kāryakaraṇābhāve 'nupapattervijñānasya-śarīraviyogo hi mokṣa ātyantikaḥ;śarīrabhāve ca karaṇānupapattiḥ, āśrayābhāvāt;tataśca vijñānānupattiḥ, ākāryakaraṇatvāt;dehadyabhāve ca vijñānotpattau sarveṣāṃ kāryakaraṇopādānānarthakyaprasaṅgaḥ | ekatvavirodhācca-paraṃ ced brahma ānandātmakamātmānaṃ nityavijñānatvānnityameva vijānīyāt, tanna, saṃsāryapi saṃsāravinirmuktaḥ svābhāvyaṃ pratipadyeta;jalāśaya ivodakāñjaliḥ kṣipto na pṛthaktvena vyavatiṣṭhate ānandātmakabrahmavijñānāya, tadā mukta ānandātmakamātmānaṃ vedayate ityetadanarthakaṃ vākyam | atha brahmānandamanyāḥ san mukto vedayate, pratyagātmānaṃ ca, ahamasmyānandasvarūpa iti, tadaikatvavirodhaḥ, tathā ca sati sarvaśrutivirodhaḥ, tṛtīyā ca kalpanā nopapadyate | kiñcānyat, brahmaṇaśca nirantarātmānandavijñāne vijñānāvijñānakalpanānarthakyam;nirantaraṃ cedātmānandaviṣayaṃ brahmaṇo vijñānam, tadeva tasya svabhāva ityātmānandaṃ vijānātīti kalpanānupapannā;atadvijñānaprasaṅge hi kalpanāyā arthavattvam, yathā ātmānaṃ paraṃ ca vettīti, na hīṣvādyāsaktamanaso nairantaryeṇoṣujñānājñānakalpanāyā arthavattvam | atha vicchinnamātmānandaṃ vijānāti-vijñānasya ātmavijñānacchidre anyaviṣayatvaprasaṅgaḥ;ātmanaśya vikriyāvattvaṃ tataścānityatvaprasaṅgaḥ;tasmād vijñānamānandamiti svarūpānvākhyānaparaiva śrutiḥ, nātmānandasaṃvedyatvārtha |
'jakṣat krīḍan'ityādiśrutivirodho 'saṃvedyatva iti cet! na;sarvātmaikatve yathāprāptānuvāditvāt-muktasya sarvātmabhāve sati yatra kvacid yogiṣu deveṣu vā jakṣaṇādi prāptam, tad yathāprāptamevānūdyate-tattasyaiva sarvātmabhāvāditi sarvātmabhāvamokṣastutaye |
yathāprāptānuvaditve duḥkhitvamapīti cet-yogyādiṣu yathāprāptajakṣaṇādivat sthāvarādiṣu yathāprāptaduḥkhitvamapīti cet! na, nāmarūpakṛtakāryakaraṇopādhisamparkajanitabhrāntyadhyāropitatvāt sukhitvaduḥkhitvādiviśeṣasyeti parihratametat sarvam |
virudvaśrutīnāṃ ca viṣayamavocāma |
tasmāt"eṣo 'sya parama ānandaḥ"itivat sarvāṣyānandavākyāni draṣṭavyāni || 28 ||
iti tṛtīyādhyāye navamaṃ śākalyabrāhmaṇam ||1 ||
iti bṛhadāraṇyakopaniṣadbhāṣye tṛtīyo 'dhyāyaḥ Adhyāya 4
janako ha vaideha āsāñcakre | asya sambandhaḥ- śarīrādyānaṣṭau puruṣānniruhya, pratyuhya punarhṛdaye, digbhedanena ca punaḥ pañcadhā vyāhya, hṛdaye pratyūhya, hṛdayaṃ śarīraṃ ca punaranyonyapratiṣṭhaṃ prāṇādipaḍhtavṛtyātmake samānākhye jagadātmanu sūtra upasaṃhṛtya, jagadātmani sūtra upasaṃhṛtya, jagadātmānaṃśarīrahṛdayasūtrāvasthamatikrāntavān ya aupaniṣadaḥ puruṣo neti netīti vyapadiṣṭaḥ, sa sākṣāñcopādānakāraṇasvarūpeṇa ca nirdiṣṭaḥ 'vijñānamānandam' iti | tasyaiva vāgādidevatādvāreṇa punaradhigamaḥ kartavya ityadhigamanopāyāntarārtho 'yamārambho brāhmaṇadvayasya | ākhyāyikā tvācārapradarśanārthā-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24d4ceec-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login