You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yat te kaścid abravīt tac chṛṇavāmeti | abravīn me jitvā śailiniḥ -- vāg vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chailinir abravīd vāg vai brahmeti | avadato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta | kā prajñatā yājñavalkya | vāg eva samrāḍ iti hovāca | vācā vai samrāḍ bandhuḥ prajñāyate | ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante | vāg vai samrāṭ paramaṃ brahma | nainaṃ vāg jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti ||
.
.
2. 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Gitvan Sailini told me that speech (vâk) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Sailini tell you, that speech is Brahman; for what is the use of a dumb person? But did he tell you the body (âyatana) and the resting-place (pratishthâ) of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The tongue is its body, ether its place, and one should worship it as knowledge.' Ganaka Vaideha said: 'What is the nature of that knowledge?'
Yâgñavalkya replied: 'Your Majesty, speech itself (is knowledge). For through speech, Your Majesty, a friend is known (to be a friend), and likewise the Rig-Veda, Yagur-veda, Sâma-veda, the Atharvâṅgirasas, the Itihâsa (tradition), Purâna-vidyâ (knowledge of the past), the Upanishads, Slokas (verses), Sûtras (rules), Anuvyâkhyânas and Vyâkhyânas (commentaries, &c.); what is sacrificed, what is poured out, what is (to be) eaten and drunk, this world and the other world, and all creatures. By speech alone, Your Majesty, Brahman is known, speech indeed, O King, is the Highest Brahman. Speech does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.'
kintu yatte tubhyaṃ kaścidabravīdācāryo 'nekācāryo 'nekācāryasevī hi bhavāṃstacchṛṇavāmeti | itara āha - abravadīduktavānme mamā'cāryo jitvā nāmataḥ śilinasyāpatyaṃ śailinirvāgvai brahmeti vāgdevatā brahmeti | āhetapo yathā mātṛmānmātā yasya vidyate putrasya samyaganuśāstryanuśāsanakartrī sa mātṛmān | ata ūrdhvaṃ pitā yasyānuśāstā sa pitṛmān | upanayanādūrdhvamā samāvartanādācāryo yasyānuśāstā sa ācāryavān | evaṃ śuddhitrayahetusaṃyuktaḥ sa sādhādācāryaḥ svayaṃ na kadācidapu prāmāṇādvyabhicarati sa yathā brūyācchiṣyāya tathāsau jitvā śailiniruktavānvāgvai brahmeti | avadato hi kiṃ syāditi | na hi mūkasyehārthamamutrārthaṃ vā kiñcana syāt | kintvabravīduktavāste tubhyaṃ tasya brahmaṇa āyatanaṃ pratiṣṭhāṃ ca | āyatanaṃ nāma śarīram | pratiṣṭhā triṣvapi kāleṣu ya āśrayaḥ | āhetaro na me 'bravīditi | itara āha-yadyevamekapādvā etadekaḥ pādo yasya brahmaṇastadidamekapādbrahma tribhiḥ pādaiḥ śūnyamupāsyamānamapi na phalāya bhavatītyarthaḥ | yadyevaṃ sa tvaṃ vidvānsanno 'smabhyaṃ brūhi he yājñavalkyeti | sa cā'ha-vāgevā'yatanaṃ vāgdevasya brahmaṇo vāgeva karaṇamāyatanaṃ śarīramākāśo 'vyākṛtākhyaḥ pratiṣṭhotpattisthitilayakāleṣu | prajñetyenadupāsīta prajñetīyamupaniṣadbrahmaṇaścaturthaḥ pādaḥ prajñeti kṛtvainadbrahmopāsīta | kā prajñatā yājñavalkya ki svayameva prajñota prajñānimittam | yathā'yatanapratiṣṭhe brahmaṇo vyatirikte tadvatkim | na, katha tarhi, vāgeva samrāḍiti hovāca vāgeva prajñeti hovācoktavānna vyatiriktā prajñāti | kathaṃ punarvāgeva prajñeti, ucyate-vācā vai samrāḍbandhuḥ prajñāyate 'smākaṃ bandhurityukte prajñāyakate bandhustathargvaidādi | iṣṭaṃ yāganimitta dharmajātaṃ hutaṃ homanimittaṃ ca | āśitamannadānimittaṃ pāyitaṃ pānadānanimittamayaṃ ca loka idaṃ ca janma paraśca lokaḥ pratipattavyaṃ ca janma sarvāṇi ca bhūtāni vācaiva samrāṭprajñāyante 'to vāgvaisamrāṭparamaṃ brahma nānaṃ yathoktabrahmavidaṃ vāgjahāti |
sarvāṇyenaṃ bhūtānyabhikṣaranti balidānādibhiriha |
devo bhūtvā punaḥ śarīrapātottarakālaṃ devānapyetyapigacchati ya evaṃ vidvānetadupāste vidyāniṣkriyārthaṃ hastitulya ṛṣabho hastyṛṣabho yasmingosahasretaddhastṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ |
ananuśiṣya śiṣyaṃ kṛtārthamakṛtvā śiṣyāddhanaṃ na hareteti me mama pitāmanyata mamāpyayamevābhiprāyaḥ ||4,1.2||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24d6c2fc-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login