You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn ma udaṅkaḥ śaulbāyanaḥ | prāṇo vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chaulbāyano 'bravīt prāṇo vai brahmeti | aprāṇato hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | prāṇa evāyatanam ākāśaḥ pratiṣṭhā | priyam ity enad upāsīta | kā priyatā yājñavalkya | prāṇa eva samrāḍ iti hovāca | prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati | apratigṛhyasya pratigṛhṇāti | api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya | prāṇo vai samrāṭ paramaṃ brahma | nainaṃ prāṇo jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehah | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti ||
.
.
3. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Udaṅka Saulbâyana told me that life (prâna) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Udaṅka Saulbâyana tell you that life is Brahman; for what is the use of a person without life? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'Breath is its body, ether its place, and one should worship it as what is dear.' Ganaka Vaideha said: 'What is the nature of that which is dear?'
Yâgñavalkya replied: 'Your Majesty, life itself (is that which is dear);' because for the sake of life, Your Majesty, a man sacrifices even for him who is unworthy of sacrifice, he accepts presents from him who is not worthy to bestow presents, nay, he goes to a country, even when there is fear of being hurt, for the sake of life. Life, O King, is the Highest Brahman. Life does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.'
yadeva te kaścidabravīdudaṅko nāmataḥ śulbasyāpatyaṃ śaulbasyāpatyaṃ śaulbāyano 'bravītprāṇo vai brahmeti prāṇo vāyurdevatā pūrvavat |
prāṇa evā'yanamākāśaḥ pratiṣṭhopaniṣatpriyamityenadupāsīta |
kathaṃ punaḥ priyatvaṃ, prāṇasya vai he samrāṭkāmāya prāṇasyārthāyāyājyaṃ yājayati patitādikamapyapratigṛhyasyāpyugrādeḥ pratigṛhṇātyapi tatra tasyāṃ diśi vadhanimittamāśaṅkaṃ vadhāśaṅketyartho yāṃ diśameti taskarādyākīrṇāṃ ca tasyāṃ diśi ba dhāśahkā taccaitatsarvaṃ prāṇasya priyatve bhavati prāṇasyaiva samrāṭkāmāya |
tasmātprāṇo vai samrāṭparamaṃ brahma nainaṃ prāṇo jahāti |
samānamanyat ||4,1.3||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24d7fa51-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login