You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yad eva te kaścid abravīt tac chṛṇavāmeti | abravīn me vidagdhaḥ śākalyaḥ | hṛdayaṃ vai brahmeti | yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chākalyo 'bravīd dhṛdayaṃ vai brahmeti | ahṛdayasya hi kiṃ syād iti | abravīt tu te tasyāyatanaṃ pratiṣṭhām | na me 'bravīd iti | ekapād vā etat samrāḍ iti | sa vai no brūhi yājñavalkya | hṛdayam evāyatanam ākāśaḥ pratiṣṭhā | sthitir ity enad upāsīta | kā sthititā yājñavalkya | hṛdayam eva samrāḍ iti hovāca | hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam | hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā | hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti | hṛdayaṃ vai samrāṭ paramaṃ brahma | nainaṃ hṛdayaṃ jahāti | sarvāṇy enaṃ bhūtāny abhikṣaranti | devo bhūtvā devān apyeti | ya evaṃ vidvān etad upāste | hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ | sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti ||
.
.
7. Yâgñavalkya said: 'Let us hear what anybody may have told you.' Ganaka Vaideha replied: 'Vidagdha Sâkalya told me that the heart (hridaya) is Brahman.'
Yâgñavalkya said: 'As one who had (the benefit of a good) father, mother, and teacher might tell, so did Vidagdha Sâkalya tell you that the heart is Brahman; for what is the use of a person without a heart? But did he tell you the body and the resting-place of that Brahman?' Ganaka Vaideha said: 'He did not tell me.'
Yâgñavalkya said: 'Your Majesty, this (Brahman) stands on one leg only.' Ganaka Vaideha said: 'Then tell me, Yâgñavalkya.'
Yâgñavalkya said: 'The heart itself is its body, ether its place, and we should worship it as certainty (sthiti).' Ganaka Vaideha said: 'What is the nature of certainty?'
Yâgñavalkya replied: 'Your Majesty, the heart itself; for the heart indeed, O King, is the body of all things, the heart is the resting-place of all things, for in the heart, O King, all things rest. The heart indeed, O King, is the Highest Brahman. The heart does not desert him who worships that (Brahman) with such knowledge, all creatures approach him, and having become a god, he goes to the gods.' Ganaka Vaideha said: 'I shall give you (for this) a thousand cows with a bull as big as an elephant.'
Yâgñavalkya said: 'My father was of opinion that one should not accept a reward without having fully instructed a pupil.'
vidagdhaḥ śākalyo hṛdayaṃ vai brahmeti |
hṛdayaṃ vai samrāṭsarveṣāṃ bhūtānāmāyatanam |
nāmarūpakarmātmakāni hi bhūtāni hṛdayāśrayāṇītyavocāma śākalyabāhmaṇe hṛdayapratiṣṭhānu ceti |
tasmādvadhṛtaye hyeva samrāṭsravāṇi bhūtāni pratiṣṭhitāni bhavanti |
tasmāddhṛdayaṃ sthitirityupāsīta hṛdaye ca prajāpatirdevatā ||4,1.7||
iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya prathamaṃ brāhmaṇam || 1 ||
atha caturthādhyāyasya dvitīyaṃ brāhmaṇam
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24dad2cc-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login