You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ | taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva | parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ ||
.
.
2. Yâgñavalkya said: 'That person who is in the right eye, he is called Indha, and him who is Indha they call indeed Indra mysteriously, for the gods love what is mysterious, and dislike what is evident.
indho ha vai nāma | indha ityevaṃnāmā | yaścakṣurvai brahmeti purokta ādityāntaragta puruṣaḥ sa eṣa yo 'yaṃ dakṣiṇe 'kṣannakṣaṇi viśeṣeṇa vyavasthitaḥ |
sa ca satyanāmā |
taṃ vā etaṃ puruṣaṃ dīptiguṇatvātpratyakṣaṃ nāmāsyendha iti tamindhaṃ santamindra ityācakṣateparokṣeṇa |
yasmātparokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ pratyakṣanāmagrahaṇaṃ dviṣanti |
eṣa tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si ||4,2.2||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24dbfcaf-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login