You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ | tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ | athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ | athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva | athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati | yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti | etābhir vā etad āsravad āsravati | tasmād eṣa praviviktāhāratara iva bhavaty asmāc chārīrād ātmanaḥ ||
.
.
3. 'Now that which in the shape of a person is in the right eye, is his wife, Virâg. Their meeting-place is the ether within the heart, and their food the red lump within the heart. Again, their covering is that which is like net-work within the heart, and the road on which they move (from sleep to waking) is the artery that rises upwards from the heart. Like a hair divided into a thousand parts, so are the veins of it, which are called Hita, placed firmly within the heart. Through these indeed that (food) flows on flowing, and he (the Taigasa) receives as it were purer food than the corporeal Self (the Vaisvânara).
athaitadvāme 'kṣaṇi puruṣarūpameṣāsya patnī yaṃ tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si tasyāsyendrasya bhokturbhogyaiṣā patnī virāḍannaṃ bhogyatvādeva tadetadannaṃ cāttā caikaṃ mithunaṃ svapne | ko 'sau | ya eṣo 'ntarahṛdaya ākāśo 'ntarhṛdaye hṛdayasya māṃsapiṇḍasya madhye | athainayoretadvakṣyamāṇamannaṃ bhojyaṃ sthitihetuḥ | kiṃ tat | ya eṣe 'ntarhṛdaye lohitapiṇḍo lohita eva piṇḍākārāpannā lohitapiṇḍaḥ | annaṃ jagdhaṃ dvedhā pariṇamate yatsthūlaṃ tadadho gacchati | yadanyattatpunarāgninā pacyamānaṃ dvedhā pariṇamate | yo madhyamo rasaḥ sa lohitādakrameṇa pāñcabhautikaṃ piṇḍaṃ śarīramupacinoti | yo 'ṇiṣṭho rasaḥ sa eṣa lohitapiṇḍa indrasya liṅgātmano hṛdaye mithunībhūtasya | yaṃ taijasamācakṣate sa tayorindrendrāṇyorhṛdaye mithunībhūtayoḥ sūkṣmāsu nāḍīṣvanupraviṣṭaḥ sthitiheturbhavati | tadetaducyate 'thainayoretadannamityādi | kiñcānyat | athainayoretatpravāraṇam | bhuktavatoḥ svapatośca prāvaraṇaṃ bhavati loke tatsāmānyaṃ hi kalpayati śrutiḥ | ki tadiha prāvaraṇam | yadetadantarhṛdaye jālakamivānekanāḍīchidrabahulatvājjālakamiva | athainayoreṣā sṛtirmārgaḥ saṃcanarato 'nayeti saṃcaraṇī svapnajjāgaritadeśāgamanamārgaḥ | kā sā sṛtiḥ | yaiṣā hṛdayādahṛdayadeśādūrdhvābhimukhī satyuccarati nāḍī | tasyāḥ parimāṇamidamucyate | yathā loke keśaḥ sahasradhā bhinno 'tyantasūkṣmo bhavatyevaṃ sūkṣmā asya dehasya saṃbandhinyo hitā nāma hitā ityevaṃ khyātā nāḍyāstāścāntarhṛdaye māsaṃpiṇḍe pritiṣṭhitā bhavanti hṛdayādviprarūḍhāstāḥ sarvatra kadambakesapavadetābhirnāḍobhiratyantasūkṣmābhiretadannamāsravadgacchadāsravati gacchati | tadetaddevatāśarīramanenānnena dāmabhūtenopacīyamānaṃ tiṣṭhati | tasmādyasmātsthūlenānnenopacitaḥ piṇḍa idaṃ tu devatāśarīraṃ liṅgaṃ sūkṣmeṇānnenopacitaṃ tiṣṭhati |
piṇḍopacayakaramapyannaṃ praviviktameva mūtrapurīṣādisthūlamapekṣya liṅgasthitikaraṃ tvannaṃ tato 'pisākṣmataram |
ataḥ praviviktāhāraḥ piṇḍaḥ |
tasmātpraviviktāhārādapi praviviktāhāratara eṣa liṅgātmevaiva bhavatyasmāccharīrācchārīrameva śārīraṃ tasmācchārīrāt |
ātmano vaiśvānarāttaijasaḥ sūkṣmānnopacito bhavati ||4,2.3||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24dc75d8-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login