You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tasya prācī dik prāñcaḥ prāṇāḥ | dakṣiṇā dig dakṣiṇe prāṇāḥ | pratīcī dik pratyañcaḥ prāṇāḥ | udīcī dig udañcaḥ prāṇāḥ | ūrdhvā dig ūrdhvāḥ prāṇāḥ | avācī dig avāñcaḥ prāṇāḥ | sarvā diśaḥ sarve prāṇāḥ | sa eṣa neti nety ātmā | agṛhyo na hi gṛhyate | aśīryo na hi śīryate | asaṅgo na hi sajyate | asito na vyathate | na riṣyati | abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ | sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase | namas te 'stu | ime videhā ayam aham asmīti ||
.
.
4. 'His (the Taigasa's) Eastern quarter are the prânas (breath) which go to the East; 'His Southern quarter are the prânas which go to the South; 'His Western quarter are the prânas which go to the West; 'His Northern quarter are the prânas which go to the North; 'His Upper (Zenith) quarter are the prânas which go upward; 'His Lower (Nadir) quarter are the prânas which go downward; 'All the quarters are all the prânas. And he (the Âtman in that state) can only be described by No, no! He is incomprehensible, for he cannot be comprehended; he is undecaying, for he cannot decay; he is not attached, for he does not attach himself; he is unbound, he does not suffer, he does not perish. O Ganaka, you have indeed reached fearlessness,'--thus said Yâgñavalkya. Then Ganaka said: 'May that fearlessness come to you also who teachest us fearlessness. I bow to you. Here are the Videhas, and here am I (thy slave).'
sa eṣa hṛdayabhūtastaijasaḥ sūkṣmabhūtena prāṇena vidhriyamāṇaḥ prāṇa eva bhavati | tasyāsya viduṣaḥ krameṇa vaiśvānarāttaijasaṃ prāptasya hṛdayātmānamāpannasya hṛdayātmanaśca prāṇātmānamāpannasya prācī dikprāñcaḥ prāggatāḥ prāṇāḥ.tathā dakṣiṇā digdakṣiṇe prāṇāḥ | sarvā diśaḥ sarve prāṇāḥ | evaṃ vidvānkreṇa sarvātmakaṃ prāṇamātmatvenopagato bhavati | taṃ sarvātmānaṃ pratyagātmanyupasaṃhṛtya draṣṭurhi draṣṭubhāvaṃ neti netītyātmānaṃ turīyaṃ pratipadyate | yameṣa vidvānanena krameṇa pratipadyate sa eṣa neti netyātmetyādi na riṣyatītyantaṃ vyākhyātametat | abhayaṃ vai janmamaraṇādinimittabhayaśūnyaṃ he janaka prāpto 'sīti haivaṃ kilovācoktavānyājñavalkyaḥ |
tadetaduktamatha vai te 'haṃ tadvakṣyāmi yatra gamiṣyasīti |
sa hovāca janako vaideho 'bhayameva tvā tvāmapi gacchatādgacchatu yastvaṃ no 'smānhe yājñavalkya bhagavānpūjāvannabhayaṃ brahma vedayase jñāpayasi prāpitavānupādhikṛtājñānavyavadhānāpanayanenetyarthaḥ |
kimanyadahaṃ vidyāniṣkriyārthaṃ prayacchāmi sākṣādātmānameva dattavate |
ato namaste 'stvime videhāstava yatheṣṭaṃ bhujyantāmayaṃ cāhamasmi dāsabhāve sthito yatheṣṭaṃ māṃ rājyaṃ ca pracatipadyasvetyarthaḥ ||4,2.4||
iti bṛhadāraṇyakopaniṣadi caturthādhyāyasya dvitīyaṃ brāhmaṇam || 2 ||
atha caturthādhyāyasya tṛtīyaṃ brāhmaṇam ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24dcf9e6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login