You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yājñavalkya kiṃjyotir ayaṃ puruṣa iti | ādityajyotiḥ samrāḍ iti hovāca | ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti | evam evaitad yājñavalkya ||
.
.
2. 'Yâgñavalkya,' he said, 'what is the light of man 1?'
Yâgñavalkya replied: 'The sun, O King; for, having the sun alone for his light, man sits, moves about, does his work, and returns.' Ganaka Vaideha said: 'So indeed it is, O Yâgñavalkya.'
he yājñavalkyetyevaṃ saṃbodhyābhimukhīkaraṇāya kiñjyotirayaṃ puruṣa iti kimasya puruṣasya jyotiryena jyotiṣā vyavaharati so 'yaṃ kiñjyotirayaṃ prākṛtaḥ kāryakaraṇasaṃghātarūpaḥ śiraḥpāṇyādimānpuruṣaḥ pṛcchyate | kimayaṃ svāvayavāsaṃghātabāhyena jyotirantareṇa vyavaharatyāhosvitsvāvayavasaṃghātamadhyapātinā jyotiṣā jyotiṣkāryamayaṃ puruṣo nirvartayatītyetadabhipretya pṛcchati | kiñcāto yadi vyatiriktena yadi vāvyatiriktena-jyotiṣā jyotiṣkāryaṃ nirvartayati | śṛṇu tatra kāraṇam yadi vyatiriktenaivajyotiṣā jyotiṣkāryanirvartakatvamasya svabhāvo nirdhārito bhavati tato 'dṛṣṭajyotiṣkāryaviṣaye 'pyanumāsyāmahe vyatiriktajyotirnimittamevedaṃ kāryamiti | athāvyatiriktenaiva svātmanā jyotiṣā vyavaharati tato 'pratyakṣe 'pi jyotiṣi jyotiṣkāryadarśane 'byatiriktameva jyotiranumeyam | athāniyama eva vyatiriktamavyatiriktaṃ vā jyotiḥ puruṣasya vyavahārahetustato 'nadhyavasāya eva jyotirviṣaya ityevaṃ manvānaḥ pṛcchati janako yājñavalkyaṃ kiñjyotirayaṃ puruṣa iti | nanvevamanumānakauśale janakasya kiṃ praśnena svayameva kasmānna pratipadyata iti | satyametat | tathāpi liṅgaliṅgisaṃbandhaviśeṣāṇāmatyantasaukṣmyādduravabodhyatāṃ manyate bahūnāmapu paṇḍitānāṃ kimutaikasya | ata eva hi dharmasūkṣmanirṇaye pariṣadvyāpāra iṣyate | puruṣaviśeṣaścāpekṣyate | daśāvarā pariṣattrayo vaiko veti | tasmādyadyapyanumānakauśalaṃ rājñastathāpi tu yukto yājñavalkyaḥ praṣṭum | vijñānakauśalatāratamyopapatteḥ puruṣāṇām | athavā śrutiḥ svayamevā'khyāyikāvyājenānumānamārgamupanyasyāsmānbodhayati puruṣamatimanusartī |
yājñavalkyo 'pi janakābhiprāyabhijñatayā vyatiriktamātmajyotirbodhayiṣyañjanakaṃ vyatiriktapratipādakameva liṅgaṃ pratipede yathā prasiddhamādityajyotiḥ samrāḍiti hovāca |
katham |
ādityenaiva svāvayavasaghātavyatiriktena cakṣuṣo 'nugrāhakeṇa jyotiṣāyaṃ prākṛtaḥ puruṣa āsta upaviśati palyayate prayeti kṣetramaraṇyaṃ vā tatra gatvā karma bāhyanekajyotiḥpradarśanaṃ ca liṅgasyāvyabhicāritvadarśanārtham |
evamevaitadyājñavalkya ||4,3.2||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24de07f6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login