You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti | evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti | yatraitad ūrdhvocchvāsī bhavati ||
.
.
38. 'And as policemen, magistrates, equerries, and governors gather round a king who is departing, thus do all the senses (prânas) gather round the Self at the time of death, when a man is thus going to expire.'
tameva jigamiṣuṃ ke saha gacchante |
ye vā gacchanti te kiṃ tatkriyāpraṇunnā āhosvittatkarmavaśātsvayameva gacchanti paralokaśarīrakartṝṇi ca bhūtānīti |
atrocyate dṛṣṭāntaḥ - tatadyathā rājānaṃ prayiyāsantaṃ prakarṣeṇa yātumicchantamugrāḥ pratyenasaḥ sūtagrāmaṇyastaṃ yathābhisamāyantyābhumikhyena samāyantyekībhāvena tamabhimukhā āyantyanājñaptā eva rājñā kevalaṃ tajjigamiṣābhijñāḥ, evamevemamātmānaṃ bhoktāramantakāle maraṇakāle sarve prāṇā vāgādayo 'bhisamāyanti |
yatrātadūrdhvocchvāsī bhavatīti vyākhyātam ||4,3.38||
iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya tṛtīyaṃ brāhmaṇam ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24f11729-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login