You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ekībhavati na paśyatīty āhuḥ | ekībhavati na jighratīty āhuḥ | ekībhavati na rasayatīty āhuḥ | ekībhavati na vadatīty āhuḥ | ekībhavati na śṛṇotīty āhuḥ | ekībhavati na manuta ity āhuḥ | ekībhavati na spṛśatīty āhuḥ | ekībhavati na vijānātīty āhuḥ | tasya haitasya hṛdayasyāgraṃ pradyotate | tena pradyotenaiṣa ātmā niṣkrāmati | cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ | tam utkrāmantaṃ prāṇo 'nūtkrāmati | prāṇam anūtkrāmantaṃ sarve prāṇā anūtkrāmanti | savijñano bhavati | saṃjānam evānvavakrāmati | taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca ||
.
.
2. '"He has become one," they say, "he does not see." "He has become one," they say, "he does not smell." "He has become one," they say, "he does not taste." "He has become one," they say, "he does not speak." "He has become one," they say, "he does not hear." "He has become one," they say, "he does not think." "He has become one," they say, "he does not touch." "He has become one," they say, "he does not know." The point of his heart becomes lighted up, and by that light the Self departs, either through the eye, or through the skull, or through other places of the body. And when he thus departs, life (the chief prâna) departs after him, and when life thus departs, all the other vital spirits (prânas) depart after it. He is conscious, and being conscious he follows and departs. 'Then both his knowledge and his work take hold of him, and his acquaintance with former things.'
ekībhavati karaṇajātaṃ svena liṅgātmanā | tadaivana pārśvasthā āhurna paśyatīti | tathā ghrāṇadevatānivṛttau ghrāṇamekībhavati liṅgātmanā tadā na jighratītyāhuḥ | samānamanyat | jihvāyāṃ somo varuṇo vā devatā tannivṛtyapekṣayā na rasayata ityāhuḥ | tathā na vadati na śṛṇoti na manute na spṛśati na vijānātītyāhuḥ | tadopalakṣyate devatānivṛttiḥ karaṇānāṃ ca hṛdaya ekībhāvaḥ | tatra hṛdaya upasaṃhṛteṣu karaṇeṣu yo 'ntarvāyapāraḥ sa kathyate-tasya haitasya prakṛtasya hṛdayasya hṛdayacchidrasyetyetat | agraṃ nāḍīmukhaṃ nirgamadvāraṃ pradyotate svapnakāla iva svena bhāsātejomātrādānakṛtena svonāva jyotiṣā'tmanaiva ca | tenā'tmajyotiṣā pradyotena hṛdayāgreṇaiṣa ātmā vijñānamayo liṅgopādhirnigracchati niṣkramāti | tathā'tharvaṇe"kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhate pratiṣṭhāsyāmīti sa prāṇamasṛjata"iti | tatra cā'tmacaitanyajyotiḥ sarvadābhivyaktataram | tadupādhidvārā hyātmani janmamaraṇagamanāgamanādisarvavikriyālakṣaṇaḥ saṃvyavahāraḥ | tadātmakaṃ hi dvādaśavidhaṃ karaṇaṃ buddhyādi tatsūtraṃ tajjīvanaṃ so 'ntarātmā jagatastasthuṣaśca | tena pradyotena hṛdayāgraprakāśena niṣkramamāṇaḥ kena mārgeṇa niṣkrāmatīti | ucyate-cakṣuṣṭo vā | ādityalokaprāptinimittaṃ jñānaṃ karma vā yadi syāt | mūrdhno vā brahmalokaprāptinimittaṃ cet | anyebhyo vā śarīradeśebhyaḥ śarīrāvayavebhyo yathākarma yathāśrutam | taṃ vijñānātmānamutkrāmantaṃ paralokasya prasthitaṃ paralokāyodbhūtākūtamityartha- | prāṇaḥ sarvādhikāristhānīyo rājña ivānūtkrāmati | taṃ ca prāṇamanūtkrāmantaṃ vāgādayaḥ sarve prāṇāṃ anūtkrāmanti | yathāpradhānānvācikhyāseyaṃ na tu krameṇa sārthavadgmanamiha vivakṣitam | tadaiṣa ātmā savijñāno bhavati svapn iva viśeṣavijñānavānbhavati karmavaśānn svatantraḥ svātantryeṇa hi savijñānatve sarvaḥ kṛtakṛtyaḥ syāt | naiva tu tallabhyate | ata evā'ha vyāsaḥ"sadā tadbhāvabhāvitaḥ"iti | karmaṇā tūdbhāvyamānenāntaḥkaraṇavṛttiviśeṣāśritavāsanātmakaviśeṣavijñānena sarvo loka etasminkāle savijñāno bhavati | savijñānameva ca gantavyamanvavakrāmatyagacchati viśeṣavijñānodbhāsitamevetyarthaḥ | tasmāttatkāle svātantryārthaṃ yogadharmānusevanaṃ parisaṃkhyānābhyāsaśca viśiṣṭapuṇyopayaśca śraddhadhānaiḥ paralokārthibhirapramattaiḥ kartavya iti | sarvaśāstrāṇāṃ yatnato vidheyor'tho duścaritāccoparamaṇam | na hi tatkāle śakyate kiñcitsampādayitum | karmaṇā nīyamānasya svātantryābhāvāt | 'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena'tyuktam | etasya hyanarthasyopaśamopāyavidhānāyā sarvaśākhopaniṣadaḥ pravṛttāḥ | na hi tadvihitopāyānusevanaṃ muktvā'tyantiko 'syānarthasyopaśamopāyo 'sti | tasmādatraivopaniṣadvihitopāye yatnaparairbhavitavyamityeṣa prakaraṇārthaḥ | śakaṭavastaṃbhṛsaṃbhāraṃ utsarjanyātītyuktaṃ, kiṃ punastasya paralokāya pravṛttasya pathdanaṃ śākaṭikasaṃbhārasthānīyaṃ gatvā vā paralokaṃ yadbhuṅkte śarīrādyārambhakaṃ ca yattatkimiti | ucyate-taṃ paralokāya gacchantamātmānaṃ vidyākarmaṇī vidyā ca karma ca vidyākarmaṇī vidyā sravaprakārā vihitā pratiṣiddhā cāvihitāpratiṣiddhā ca | tathā karma vihitaṃ pratiṣiddhaṃ cāvihitapratiṣiddhaṃ ca samanvārabhete samyaganvārabhete anvālabhete anugacchataḥ pūrvaprajñā ca pūrvānubhūtaviṣayā prajñāpūrvaprajñātītakarmaphalānubhavavāsanetyarthaḥ | sā ca vāsanāpūrvakarmarambhe karmavipāke cāṅgaṃ bhavati | tenāsāvapyanvāpabhate | na hi tayā vāsanayā vinā karma kartuṃ phalaṃ copabhoktuṃ śakyate | na hyanabhyaste viṣaye kauśalamindrayāṇāṃ bhavati | pūrvānubhavavāsanāpravṛttānāṃ tvindriyāṇāmihābhyāsamanantareṇa kauśalamupapadyate |
dṛśyate ca keṣāñcitkāsucitkriyāsu citrakarmādilakṣaṇāsu vinaivehābhyāsena janmata eva kauśalaṃ kāsucidatyantasaukaryayuktāsvapyakauśalaṃ koṣāñcit |
tathā pūrvaprajñayā vinā karmaṇi vā phalopabhoge vā na kasyacitpravṛttirupapadyate |
tasmādetattrayaṃ śākaṭikasambhārasthānīyaṃ paralokapathyadana vidyākarmapūrvaprajñākhyam |
yasmādvidyākramaṇī pūrvapjñā ca dehāntarapratipatyupabhogasādhanaṃ tasmadvidyākarmādi śubhameva samātaredyatheṣṭadehasambhogopabhogau syātāmiti prakaraṇārthaḥ ||4,4.2||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24f221bc-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login