You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad etad ṛcābhyuktam -- eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān | tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti | tasmād evaṃvic chānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati | sarvam ātmānaṃ paśyati | nainaṃ pāpmā tarati | sarvaṃ pāpmānaṃ tarati | nainaṃ pāpmā tapati | sarvaṃ pāpmānaṃ tapati | vipāpo virajo 'vicikitso brāhmaṇo bhavati | eṣa brahmalokaḥ samrāṭ | enaṃ prāpito 'sīti hovāca yājñavalkyaḥ | so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti ||
.
.
23. 'This has been told by a verse (Rik): "This eternal greatness of the Brâhmana does not grow larger by work, nor does it grow smaller. Let man try to find (know) its trace, for having found (known) it, he is not sullied by any evil deed." 'He therefore that knows it, after having become quiet, subdued, satisfied, patient, and collected, sees self in Self, sees all as Self. Evil does not overcome him, he overcomes all evil. Evil does not burn him, he burns all evil. Free from evil, free from spots, free from doubt, he becomes a (true) Brâhmana; this is the Brahma-world, O King,'--thus spoke Yâgñavalkya. Ganaka Vaideha said: 'Sir, I give you the Videhas, and also myself, to be together your slaves.'
tadetadvastu brāṅmaṇenoktamṛcā mantreṇābhyuktaṃ prakāśitam | eṣa neti netyādilakṣaṇo nityo mahimā | anye tu mahimānaḥ karmakṛtā ityanityāḥ | ayaṃ tu tadvilakṣaṇo mahimā svābhāvikatvānnityo brahmavido brāhmaṇasya tyaktasarveṣaṇasya | kuto 'sya nityatvamiti hetumāha- karmaṇā na vardhate śubhalakṣaṇena kṛtena vṛdvilakṣaṇāṃ vikriyāṃ na prāpneti | aśubhena karmaṇā no kanīyānnāpyapakṣayalakṣaṇāṃ vikriyāṃ prāpnoti | upacayāpacayahetubhūtā eva hi sarvā vikriyā ityetābhyāṃ pratiṣidhyante | ato 'vikriyatvānnitya eṣa mahimā | tasmāttasyaiva mahimnaḥ syādbhavetpadavitpadasya vettā padyate gamyate jñāyata iti mahimnaḥ svarūpameva padaṃ tasya padasya veditā | kiṃ tatpadavedanena syādityucyate-taṃ viditvā mahimānaṃ na lipyate na saṃbadhyate karmaṇā pāpakena dharmādharmalakṣaṇenobhayamapi pāpakameva viduṣaḥ | tasmādevamakarmasaṃbandhyeṣa brāhmaṇasya mahimā neti netyādilakṣaṇastasmādevaṃvicchānto bāhyendriyavyāpārata upaśāntastathā dānto 'ntaḥ karaṇatṛṣṇāto nivṛtta uparataḥ sarvaiṣaṇāvinirmuktaḥ saṃnyāsī titikṣurdvandvasahiṣṇuḥ samāhita indriyāntaḥ karaṇācalanarūpādvyāvṛtyaikāgryarūpeṇa samāhito bhūtvā | tadetaduktaṃ purastādbālyaṃ ca pāṇḍityaṃ ca nirvidyeti | ātmanyeva sve kāryakaraṇasaṃghāta ātmānaṃ pratyakcetayitāraṃ paśyati | tatra kiṃ tāvanmānnaṃ paricchinaṃ netyucyatesarvaṃ samastamātmānameva paśyati nānyadātmavyatiriktaṃ vālāgramānnamapyastītyevaṃ paśyati | mananānmunirbhavati jāgratsvapnasuṣuptākhyaṃ sthānannayaṃ hitvā | evaṃ paśyantaṃ brāhmaṇaṃ nainaṃ pāpmā puṇyapāpalakṣaṇastarati na prāpneti | ayaṃ tu brahmavitsarvaṃ pāpmānaṃ taratyātmabhāvenaiva vyāpnotyatikrāmati | nainaṃ pāpmā kṛtākṛtalakṣaṇastapatīṣṭaphalapratyavāyotpādanābhyām | sarvaṃ pāpmānamayaṃ tapati brahmavitsarvatmadarśanavahrinā bhasmīkaroti | sa eṣa evaṃvidvipāyo vigatadharmādharmo birajo vigatarajo rajaḥkāmo vigatakāmo 'vicikitsaśchinnasaṃśayo 'hamasmi sarvātmā paraṃ brahmeti niścitamatirbrāhmaṇo bhavati | ayaṃ tvevaṃbhūta atasyāmavasthāyāṃ mukhyo brāhmaṇaḥ prāgetasmādbrahmasvarūpāvasthānādgauṇamasya brāhmaṇyam | eṣa brahmaloko brahmaiva loko brahmaloko mukhyo nirupacaritaḥ sarvātmabhāvalakṣaṇo he smāraṭ |
enaṃ brahmalokaṃ pariprāpito 'syabhayaṃ neti netyādilakṣaṇamiti hovāca yājñavalkyaḥ |
evaṃ brahmabhūto janako yājñavalkyena brahmabhāvamāpāditaḥ pratyāha-so 'haṃ tvayā brahmabhāvamāpāditaḥ sanbhagavate tubhyaṃ videhāndeśānmama rājya samastaṃ dadāmi māṃ ca saha kartavyatākā |
parisamāptaḥ paramapuruṣārthaḥ |
etāvatpuruṣeṇa kartavyameṣā niṣṭhaiṣā parā gatiretanniḥśreyasametatprāpya kṛtakṛtyo brāhmaṇo bhavatyetatsarvavedānuśāsanamiti ||4,4.23||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2500316a-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login