You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | abhayaṃ vai brahma | abhayaṃ hi vai brahma bhavati ya evaṃ veda ||
.
.
25. This great, unborn Self, undecaying, undying, immortal, fearless, is indeed Brahman. Fearless is Brahman, and he who knows this becomes verily the fearless Brahman.
idānīṃ samastasyaivā'raṇyarakasya yor'tha uktaḥ sa samuccityāsyā kaṇḍikāyāṃ nirdiśyata etāvānsamastāraṇyakārtha iti | sa vā eṣa mahānaja ātmājaro na jīryata iti na vipariṇamata ityarthaḥ | amaro yasmāccājarastasmādamaro na mriyata ityamaraḥ | yo hi jāyate jīryate ca sa vinaśyati mriyate vā | ayaṃ tvajatvādajaratvāccāvināśī yato 'ta evāmṛtaḥ | yasmājjaniprabhṛtistribhirbhāvaviripairvarjitastasmāditarairapi bhāvavikāraistribhistatkṛtaiśca kāmakarmamohādibhirmṛtyurūpairvījata ityetat | abhayo 'ta eva | yasmāccaivaṃ pūrvoktaviśeṣaṇastasmasmādbhayavarjitaḥ bhayaṃ ca hi nāmāvidyākāryaṃ tatkāryapritiṣedhena bhāvavikārapratiṣedhena cāvidyāyāḥ pratiṣedhaḥ siddho veditavyaḥ | abhaya ātmaivaṅguṇaviśiṣṭaḥ kimasau brahma parivṛḍhaṃ niratiśayaṃ mahadityarthaḥ | abhayaṃ vai brahma | prasiddhametalloke 'bhayaṃ brahmeti | tasmādyuktamevaṅguṇaviśiṣṭa ātmā brahmeti | ya evaṃ yathoktamātmānamabhayaṃ brahma veda so 'bhayaṃ hi vai brahma bhavati | eṣa sarvasyā upaniṣadaḥ saṃkṣiptor'tha uktaḥ |
etasyaivārthas samyakprabodhāyotpattisthitipralayādikalpanā kriyākārakaphalādhyāropaṇā cā'tmani kṛtā tadapohena ca neti netītyadhyāropitāviśeṣāpanayadvāreṇapunastatvamāveditam |
yathaikaprabhṛtyāparārdhasaṃkhyāsvarūpaparijñānāyā rekhādhyāropaṇaṃ kṛtvaikeyaṃ rekhā daśeyaṃ śateyaṃ sahasreyamiti grāhayatyavagamayati saṃkhyāsvarūpaṃ kevalaṃ na tu saṃkhyāyā rekhātmatvameva yathā cākārādīnyakṣarāṇi grāhayati tathā cehotpatyādyanekopāyamāsthāyaikaṃ brahmatattvamāveditam |
punastatkalpitopāyajanitaviśeṣapariśodhanārthaṃ neti netīti tattvopasaṃhāraḥ kṛtaḥ |
tadupasaṃhṛtaṃ punaḥ pariśuddhaṃ kevalameva saphalaṃ jñānamante 'sya kaṇḍikāyāmiti ||4,4.25||
iti caturthaṃ brāhmaṇam ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25014bfb-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login