You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati, tad itara itaraṃ jighrati, tad itara itaraṃ rasayate, tad itara itaram abhivadati, tad itara itaraṃ śṛṇoti, tad itara itaraṃ manute. tad itara itaraṃ spṛśati, tad itara itaraṃ vijānāti | yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt | yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt | sa eṣa neti nety ātmā | agṛhyo na hi gṛhyate | aśīryo na hi śīryate | asaṅgo na hi sajyate | asito na vyathate na riṣyati | vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi | etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra ||
.
.
15. 'For when there is as it were duality, then one sees the other, one smells the other, one tastes the other, one salutes the other, one hears the other, one perceives the other, one touches the other, one knows the other; but when the Self only is all this, how should he see another, how should he smell another, how should he taste another, how should he salute another, how should he hear another, how should he touch another, how should he know another? How should he know Him by whom he knows all this? That Self is to be described by No, no 1! He is incomprehensible, for he cannot be comprehended; he is imperishable, for he cannot perish; he is unattached, for he does not attach himself; unfettered, he does not suffer, he does not fail. How, O beloved, should he know the Knower? Thus, O Maitreyî, thou hast been instructed. Thus far goes immortality.' Having said so, Yâgñavalkya went away (into the forest).
caturṣvapi prapāṭhakeṣveka ātmā tulyo nirdhāritaḥ paraṃ brahma | upāyaviśeṣastu tasyādhigame 'nyaścānyaśca | upeyastu sa evā'tmā yaścaturthe 'thāta ādeśo neti netīti nirdiṣṭaḥ | sa eva pañcame prāṇapaṇopanyāsena śākalyayājñavalkyasaṃvāde nirdhāritaḥ | punaḥ pañcamasamāptau | punarjanakayājñavalkyasaṃvāde | punarihopaniṣatsamāptau | caturṇāmapi prapāṭhakānāmetadātmaniṣṭhatā nānyo 'ntarāle kaścidapi vivakṣiter'tha ityetatpradarśanāyānta upasaṃhāraḥ sa eṣa neti netyādiḥ | yasmātprakāraśatenāpi nirūpyamāṇe tattave neti netyātmaiva niṣṭhā nānyopalabhyate tarkeṇa vā'gamena vā tasmādetadevāmṛtatvasādhanaṃ yadetanneti netyātmaparijñānaṃ sarvasaṃnyāsaścetyetamarthamupasaṃjihīrṣannāha-etāvadetāvanmātraṃ yadetanneti netyadvaitātmadarśanamidaṃ cānyasahakārikāraṇanirapekṣamevāre maitreyyamṛtatvasādhanam | yatpṛṣṭatyasi yadeva bhagavānveda tadeva me brūhyamṛtatvasādhanamiti tadetāvadevetu vijñeyaṃ tvayeti haivaṃ kilāmṛtatvasādhanamātmajñānaṃ priyāyai bhāryāyā uktvā saṃnyāsaparyavasānā | etāvānupadeśa etadvedānuśāsanameṣā paramaniṣṭhaiṣa puruṣārthakartavyatānta iti | idānīṃ vicāryate śāstrārthavivekapratipattaye |
yata ākulāni hi vākyāni dṛśyante"yāvajjīvamagnihotraṃ juhuyāt" "yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta" "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ" "etadvai jarāmaryaṃ sarvaṃ yadagnihotram"ityādīnyaikāśramyājñāpakānyāni cā'śramāntarapratipādakāni vākyāni"viditvā vyutthāya pravrajanti" "brahmacaryaṃ samāpya gṛhī bhavedgrahādvanī bhūtvā pravrajet" "yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā"iti |
"na karmaṇā na prajayā dhanena tyāgenaikemṛtatvamānaśuḥ"ityādīni |
tathā smṛtayaśca-"brahmacaryavānpravrajati" "aviśīrṇabrahmacaryo yamicchattamāvaseti"tasyā'śramamavikalpamekebruvate"tathā-"vaidānanadhītya brahmacaryeṇa putrapautrānicchetpāvanārthaṃ pitṛṇām |
agnīnādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munirbubhūṣet" ||
"prājāpatyāṃ nirupyeṣṭiṃ sarvavesadakṣiṇām |
ātmanyagnīnsamāropya brāhmaṇaḥ pravrajedgṛhāt" ||
ityādyāḥ | evaṃ vyutthānavikalpakramayateṣṭāśramapratipattipratāpādakāni hi śrutismṛtivākyāni śataśa upalaṃbhyanta itaretaraviruddhāni | ācāraśca tadvidām | vipratipattiśca śāstrārthapratapattṝṇāṃ bahuvidāmapi | ato na śakyate śāstrārtho mandabuddhibhirvivekena pratipattum | pariniṣṭhataśāstranyāyabuddhibhireva hyoṣāṃ vākyānāṃ viṣayavibhāgaḥ śakyate 'vadhārayitum | tasmādeṣāṃ viṣayavibhāgajñāpanāya yathābuddhisāmarthaṃya vicārayiṣyāmaḥ | yāvajjīvaśrutyādivākyānāmanyārthāsaṃbhavātkriyāvasāna ava vedārtha | taṃ yajñapātrairdahantītyantyakarmaśravaṇājjarāmaryaśravaṇācca liṅgācca bhasmāntaṃ śarīramiti | na hi pārivrājyapakṣe bhasmāntatā śarīrasya syāt | smṛtiśca-"niṣekādiśmaśānānto mantrairyasyodito vidhiḥ | tasyā śāstre 'dhikāro 'smiñjñeyo nānyasya kasyacit"iti | samantrakaṃ hi yatkarma vedeneha vidhīyate tasya śmaśānāntatāṃ darśayati smṛtiḥ | adhikārābhāvapradarśanāccātyantameva śrutyadhikārābhāvo 'karmiṇo gamyate | agnyudvāsanāpavādācca 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate' iti | nanu vyutthānādivijhadhānādvaikalpikaṃ kriyāvasānatvaṃ vedārthasya | na | anyārthatvādvyutthānādiśrutīnām | 'yāvajjīvamannihotraṃ juhoti'"yājjīvaṃ darśapūrṇamāsābhyāṃ yajeta"ityevamādīnāṃ śrutīnāṃ jīvanamātranimittatvādyadā na śakyate 'nyārthatā kalpayituṃ tadā vyutthānādivākyānāṃ karmānadhikṛtaviṣayatvasaṃbhavāt | "kurvanneveha karmāṇi jijīvaṣecchataṃ samāḥ"iti ca mantravarṇājjarayā vā hyevāsmānmucyate mṛtyunā veti ca jarāmṛtyubhyāmanyatra karmaviyogācchidrāsaṃbhavātkarmiṇāṃ śmaśānāntatvaṃ na vaikalpikam | kāṇakubjādayo 'pi karmaṇyanadhikṛtā anugrāhyā eva śrutyeti vyutthānādyāśramāntaravidhānaṃ nānupapannam | pārivrājyākramavidhānasyānavakāśatvamiti cet | na | viśvajitsarvamedhayoryāvajjīvavidhyapavādatvāt | yāvajjīvāgnihotrādividherviśvajitsarvamedhayorevāpavādastatra ca kramapratipattisaṃbhavo"brahmacaryaṃ samāpya gṛhī bhavedgṛhādvanī bhutvā pravrajedi"ti virodhānupapatteḥ | na hyevaṃviṣayatve pārivrājyakamavidhānavākyasya kaścidvirodhaḥ kramapratipatteḥ | anyaviṣayaparikalpanāyāṃ kaścidbādhaḥ | nā'tmajñānasyāmṛtatvahetutvābhyupagamāt | yattāvadātmetyevopāsītetyārabhya sa eṣa neti netyetadantena granthena yadupasaṃhṛtamātmajñānaṃ tadamṛtatvasādhanamityabhyupagataṃ bhavatā | tatraitāvadevāmṛtatvasādhanamanyanirapekṣamityetanna mṛṣyate | tatra bhavantaṃ pṛcchāmi kimarthamātmajñānaṃ marṣayati bhavāniti | śṛṇu tatra kāraṇaṃ yathāsvargakāmasya svargaprāptyupāyamajānato 'gnihotrādi svargasādhanamabhyupagamyate tathehāpyātmajñānam | yathā jñāpyate tatābhūtamevāmṛtatvasādhanamātmajñānamabhyupagantuṃ yuktam tulyaprāmāṇyādubhayatra | yadyevaṃ kiṃ syāt | sarvakarmahetūpamardakatvādātmajñānasya vidyodbhave karmanivṛttiḥ syāt | dārāgnisaṃbaddhānāṃ tāvadagnihotrādikarmaṇāṃ bhedabuddhiviṣayasaṃpradānakārakasādhyatvam | anyabuddhiparacchedyāṃ hyagnyādidevatāṃ saṃpradānakārakabhūtāmantreṇa na hi tatkarma nirvartyate | yayā hi saṃpradānakārakabuddhyā saṃpradānakārakaṃ karmasādhanatvenopadiśyate seha vidyayā nivartyate"anyo 'sāvanyo 'hamasmīti na sa veda" "devāstaṃ parāduryo 'nyatrā'tmano devānveda" "mṛtyo sa mṛtyumāpnoti ya iha nāneva paśyati" "ekadhaivānudraṣṭavyaṃ sarvamātmānaṃ paśyati"ityādiśrutibhyaḥ | na ca deśakālanimitta dyapekṣatvaṃ vyavasthitātmavastuviṣayatvādātmajñānasya | kriyāyāstu puruṣatantratvātsyāddeśakālanimittādyepekṣatvam | jñānaṃ tu vastutantratvānna deśakālanimittādyapekṣate | yathāgniruṣṇa ākāśo 'mūrta iti tathā'tmavijñānamapu | nanvevaṃ sati prāmāṇabhūtasya karvidhernirodhaḥ syāt | na ca tulyapramāṇayoritaretaranirodho yuktaḥ | na | svābhāvikabhedabuddhimātranirodhakatvāt | na hi vidhyantaranirodhakamātmajñānam svābhāvikabhedabuddhimātraṃ niruṇaddhi | tathāpi hetvapahārātkarmānupapattervidhainirodha eva syāditi cet | na | kāmapratiṣedhātkāmyapravṛttinirodhavadadoṣāt | yathā svargakāmo yajeteti svargasādhane yāge pravṛttasya kāmapratiṣevidheḥ kāme vihate kāmyayāgānuṣṭhānapravṛttirnirudhyate | na caitāvatā kāmyavidhirniruddho bhavati | kāmapratiṣedhavidhinā kāmyavidheranarkatvajñānātpravṛtyanupapattiriti cet | ananuṣṭheyatve 'nuṣṭhāturabhāvādanuṣṭhānavidhyānarthakyādaprāmāṇyameva karmavidhīnāmiti cet | na | prāgātmajñānātpravṛtyupapatteḥ svābhāvikasya kriyākārakaphalabhedavijñānasya prāgātmajñānātkarmahetutvamupapadyata eva | yathā kāmaviṣaye doṣavijñānotpatteḥ prākkāmyakarmapravṛttihetutvaṃ syādeva svargādīcchāyāḥ svābhāvikyāstadvāt | tathā satyanarthārtho veda iti cet | na | arthānarthayorabhiprātatantratvāt | mokṣamekaṃ varjayitvānyasyāvidyāviṣayatvāta | puruṣābhiprāyatantrau hyārthānarthau | maraṇādikāmyeṣṭadarśanāt | tasmādyāvadātmajñānavidherābhimukhyaṃ tāvadeva karmavidhaya | tasmānnā'tmajñānasahabhāvitvaṃ karmaṇāmityataḥ siddhamātmajñānamevāmṛtatvasādhanametāvadare khalvamṛtatvamiti | karmanirapekṣatvājjñānasya | ato viduṣastāvatpārivrājyaṃ siddhaṃ saṃpradānādikarmakārakajātyādiśūnyāvikriyabrahmātmadṛḍhapratipattimātreṇa vacanamantareṇāpyuktanyāyataḥ | tathāca vyākhyātametat"yeṣāṃ no 'yamātmāyaṃ loka"iti hotuvacanena | pūrve vidvāsaḥ prajāmakāmayamānā vyuttiṣṭhantīti pārivrājyaṃ viduṣāmātmalokāvabodhādeva | tathāca vividiṣorapu siddhaṃ pārivrājyam | "etamevā'tmānaṃ lokamicchantaḥ pravrajanti"iti vacanāt | karmaṇāṃ cāvidvadviṣayatvamavocāma |
avidyāviṣaye cotpatyāptivikārasaṃskārthāni karmāṇītyataḥ ātmasaṃskāradvaireṇā'tmajñānasādhanatvamapi karmaṇāmavocāma yajñādibhirvividaṣantīti |
athaita satyavidviṣayāṇāmāśramakarmaṇāṃ balābalavicāraṇāyāmātmajñānotpādanaṃ prati yamapradhānānāmamānitvādīnāṃ mānasānāṃ ca dhyānajñānavairāgyādīnāṃ sannipatyopakāratvam |
hiṃsārāgadveṣādibāhulyādbahukliṣṭakarmavimiśritā itara ityataḥ pārivrājyaṃ mumukṣūṇāṃ praśaṃsanti-"tyāga eva hi sarveṣāmuktānāmapi karmaṇām |
vairāgyaṃ punaretasya mokṣasya paramo 'vadhiḥ" ||
"kiṃ te dhanena kimu bandhubhiste kiṃ te dārairbrāhmaṇa yo mariṣyasi |
ātmānamanviccha guhā praviṣṭaṃ pitāmahāste kva gatāḥ pitā ca ||
"evaṃ sākhyayogaśāstreṣu ca saṃnyāso jñānaṃ prati pratyāsanna ucyate | kāmapravṛttyabhāvācca | kāmapravṛtterhi jñānapratikūlatā sarvaśāstreṣu prasiddhā | tasmādviraktasya mumukṣorvināpi jñānena brahmacaryādeva pravrajedityādyūpapannam | nanu sāvakāśatvādanadhikṛtaviṣayametadityuktaṃ yāvajjīvaśrutyuparodhāt | naiṣa doṣaḥ | nitarāṃ sāvakāśatvādyāvajjīvaśrutīnām | avadvitkāmikartavyatā hyavocāma sarvakarmaṇām | na tu nirapekṣameva jīvananimittameva kartavyaṃ karma | prāyeṇahi puruṣāḥ kāmabahulāḥ | kāmaścānekaviṣayo 'nekakarmasādhanasādhyaśca | anekaphalasādhanāni ca vaidikāni karmāṇi dārāgnisaṃbandhapuruṣakartavyānu punaḥ punaścānuṣṭhīyamānānu bahuphalānu kṛṣyādivadvarṣaśatasamāptīni ca gārhasthye vāraṇye vātastadapekṣayā yāvajjīvaśrutayaḥ | 'kurvanneveha karmāṇi' iti ca mantravarṇaḥ | tasmiṃśca pakṣe viśvajitsarvamedhayoḥ karmaparityāgaḥ | yasmiṃśca pakṣe yāvajjīvānuṣṭhānaṃ tadā śmaśānāntatvaṃ bhasmāntatā ca śarīrasya | itaravarṇāpekṣayā vā yāvajjīvaśrutiḥ | na hi kṣattriyavaiśyayo pārivrājyapratipattirasti | tathā 'mantrairyasyodito vidhiḥ' |
'aikāśramyaṃ tvācāryā' ityevamādīnāṃ kṣatriyavaiśyāpekṣatvam |
tasmātpuruśasāmarthayajñānavairāgyakāmādyapekṣayā vyutthānavikalpakramapārivrājyapripattaprakārā na virudhyante |
anadhikṛtānāṃ ca pṛthagvidhānātpārivrājyas 'snātako vāsnātako votsannāgniranagniko ve'tyādinā |
tasmātsiddhāśramāntarāṇyadhikṛtānāmeva ||4,5.15||
iti pañcamaṃ brāhmaṇam ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=250a0ce2-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login