You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad yat tat satyam asau sa ādityaḥ | ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣas tāv etāv anyo 'nyasmin pratiṣṭhitau | raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin | sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati | nainam ete raśmayaḥ pratyāyanti ||
.
.
2. Now what is the true, that is the Âditya (the sun), the person that dwells in yonder orb, and the person in the right eye. These two rest on each other, the former resting with his rays in the latter, the latter with his prânas (senses) in the former. When the latter is on the point of departing this life, he sees that orb as white only, and those rays (of the sun) do not return to him.
asyādhunā satyasya brahmaṇaḥ saṃsthānaviśeṣa upāsanamucyate-tadyat | kiṃ tatsatyaṃ brahma prathamajaṃ kimasau saḥ | ko 'sāvādityaḥ kaḥ punarasāvādityo ya eṣa ka eṣa ya etasminnādityamaṇḍale puruṣo 'bhimānī so 'sau satyaṃ brahma | yaścāyamadhyātmaṃ yo 'yaṃ dakṣiṇe 'kṣannakṣaṇi puruṣaḥ | caśabdātsa ca satyaṃ brahmeti saṃbandhaḥ | tāvetāvādityākṣisthau puruṣāvekasya satyasya brahmaṇaḥ saṃsthānaviśeṣau yasmāttasmādanyonyasminnitaretarasminnādityaścākṣuṣe cākṣuṣaścā'ditye pratiṣṭhitau | adhyātmādhidaivatayoranyonyopakāryopakārakatvāt | kathaṃ pratiṣṭhitāvityucyate raśmibhiḥ prakāśenānugrahaṃ kurvanneṣa ādityo 'smiṃścākṣuṣe 'dhyātme pratiṣṭhitaḥ | ayaṃ ca cākṣuṣaḥ prāṇairādityamanugṛhṇannamuṣminnāditye 'dhidaive pratiṣṭhitaḥ | so 'smiñcharīre vijñānamayo bhoktā yadā yasminkāla utkramiṣyanbhavati tadāsau cākṣuṣa ādityapuruṣo raśmīnupasaṃhṛtya kevalenaudāsīnyena rūpeṇa vyavatiṣṭhate | tadāyaṃ vijñānamayaḥ paśyati śuddhameva kevalaṃ viraśmyetanmaṇḍalaṃ candramaṇḍalamiva |
tadetadariṣṭadarśanaṃ prāsahgikaṃ pradarśayate |
kathaṃ nāma puruṣaḥ karaṇīye yatnavānsyāditi |
nainaṃ cākṣuṣaṃ puruṣamurarīkṛtya taṃ pratyanugrahāyaite raśmayaḥ svāmikartavyavaśātpūrvamāgacchanto 'pi punastatkarmakṣayamanurudhyamānā iva nopayanti na pratyāgacchantyenam |
ato 'vagamyate parasparopakāryopakārakabhāvātsatyasyaivaikasyā'tmanoṃ'śā vetāviti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2512c049-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login