You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ | ekaṃ śira ekam etad akṣaram | bhuva iti bāhū | dvau bāhū dve ete akṣare | svar iti pratiṣṭhā | dve pratiṣṭhe dve ete akṣare | tasyopaniṣad ahar iti | hanti pāpmānaṃ jahāti ca ya evaṃ veda ||
.
.
3. Now of the person in that (solar) orb Bhûh is the head, for the head is one, and that syllable is one; Bhuvah the two arms, for the arms are two, and these syllables are two; Svar the foot, for the feet are two, and these syllables are two. Its secret name is Ahar (day), and he who knows this destroys (hanti) evil and leaves (gahâti) it.
tatra yo 'sau ko ya eṣa etasminmaṇḍale puruṣaḥ satyanāmā tasya vyāhṛtayo 'vayavāḥ | katham | bhūriti yeyaṃ vyāhṛtiḥ sā tasya śiraḥ | prāthamyāt | tatra sāmānyaṃ svayamevāha śruti-ekamekasaṃkhyāyiktaṃ śirastathaitadakṣaramekaṃ bhūriti | bhuva iti bāhū dvitvasāmānyāddvau bāhū dve ete akṣare | tathā svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare |
pratiṣṭhe pādau pratitiṣṭhatyābhyāmiti |
tasyāsya vyāhṛtyavayavasya satyasya brahmaṇa upaniṣadrahasyamabhidhānam |
yenābhidhānenābhidhīyamānaṃ tadbrahmābhimukho bhavati lokavat |
kāsāvityāha - ahariti ahariti caitadrūpaṃ hanterjahāteśceti yo veda sa hanti jahāti ca pāpmānaṃ ya evaṃ veda || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2513454c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login