You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sāma | prāṇo vai sāma | prāṇe hīmāni sarvāṇi bhūtāni samyañci | samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante | sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda ||
.
.
3. Next follows the Sâman. Verily, breath is the Sâman, for all these beings meet in breath. For him who knows this, all beings meet to procure his excellence; he obtains union and oneness with the Sâman.
sāmeti copāsīta prāṇam | prāṇo vai sāma | kathaṃ prāṇaḥ sāma |
prāṇe hi yasmātsarvāṇi bhūtāni samyañci saṃgacchante saṃgamanātsāmyāpattihetutvātsāma prāṇaḥ |
samyañci saṃgacchante hāsmai sarvāṇi bhūtāni |
na kevalaṃ saṃgacchanta eva śreṣṭhabhāvāya cāsmai kalpante samarthyante |
sāmnaḥ sāyujyamityādi purvavat || 3 ||
kṣatram | prāṇo vai kṣatram | prāṇo hi vai kṣatram |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25195bae-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login