You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trāyate hainaṃ prāṇaḥ kṣaṇitoḥ | pra kṣatram atram āpnoti | kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda ||
.
.
4. Next follows the Kshatra. Verily, breath is the Kshatra, for breath is Kshatra, i.e. breath protects (trâyate) him from being hurt (kshanitoh). He who knows this, obtains Kshatra (power), which requires no protection; he obtains union and oneness with Kshatra.
taṃ prāṇaṃ kṣattramityupāsīta | prāṇau vai kṣattraṃ prasiddhametatprāṇo hi vai kṣattram | kathaṃ prasiddhametatprāṇo hi vai kṣattram |
kathaṃ prasiddhatetyāha-trāyate pālayatyenaṃ piṇḍaṃ dehaṃ prāṇaḥ kṣaṇitoḥ śasrādihiṃsitātpunarmāṃsenā'pūrayati yasmāttasmātkṣatatrāṇātprasiddhaṃ kṣattratvaṃ prāṇasya |
vidvatphalamāha-pra kṣattramatraṃ na trāyate 'nyena kenacidityatraṃ kṣattraṃ prāṇaṃ prāpnotītyarthaḥ |
śākhāntare vā pāṭhātkṣattramātraṃ prāṇo bhavatītyarthaḥ |
kṣattrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 4 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya trayodaśaṃ brāhmaṇam || 13 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251a6b25-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login