You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
etad dha vai taj janako vaideho buḍilam āśvatarāśvim uvāca -- yan nu ho tad gāyatrīvid abrūthāḥ | atha kathaṃ hastībhūto vahasīti | mukhaṃ hy asyāḥ samrāṇ na vidāṃ cakareti hovāca | tasyā agnir eva mukham | yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati | evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ saṃbhavati ||
.
.
8. And thus Ganaka Vaideha spoke on this point to Budila Âsvatarâsvi: 'How is it that thou who spokest thus as knowing the Gâyatrî, hast become an elephant and carriest me?' He answered: 'Your Majesty, I did not know its mouth. Agni, fire, is indeed its mouth; and if people pile even what seems much (wood) on the fire, it consumes it all. And thus a man who knows this, even if he commits what seems much evil, consumes it all and becomes pure, clean, and free from decay and death.'
gāyatryā mukhavidhānāyārthavāda ucyate-etaddha kila vai smaryate | tattatra gāyatrīvijñānaviṣaye janako vaideho buḍilo nāmato 'śvatarāśvasyāpatyamāśvatarāśvistaṃ kiloktavān | yannu iti vitarke ho aho ityetattadyattvaṃ gāyatrīvidbrūthā gāyatrīvidasmīti yadabrūthāḥ kimidaṃ tasya vacaso 'nanurūpam | atha kathaṃ yadi gāyatrīvitpratigrahadoṣeṇa hastobhūto vahasīti | sa pratyāha rājñā smārito mukhaṃ gāyatryā hi yasmādasyā he samrāṇna vidāñcakāra na vijñātavānasmīti hovāca |
ekāhgavikalatvādgāyatrīvijñānaṃ mamāphalaṃ jātam |
śṛṇu tarhi tasyā gāyatryā agnireva mukham |
yadi ha vā api bahvivendhanamagnāvabhyādadhati laukikāḥ sarvameva tatsaṃdahatyevendhanamagnirevaṃ haivaivaṃvidgāyatryā agnirmukhamityevaṃ vettītyevaṃvitsyātsvayaṃ gāyatryātmāgnimukhaḥ san |
yadyapi bahviva pāpaṃ kurute pratigrahādidoṣaṃ tatsarvaṃ pāpajātaṃ saṃpsāya bhakṣayitvā śuddho 'gnivatpūtaśca tasmātpratigrahadoṣādgāyatryātmājaro 'mṛtaśca saṃbhavati || 8 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya caturdaśaṃ brāhmaṇam || 14 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251f65f5-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login